________________
उपदेशमाला
विशेषवृत्तिः
॥ २७ ॥
जो होसि । अमुणिय--परमत्थाणं अम्हाण न एत्थ अवराहो ॥। ४१८ || लहुओ होऊणमिमेण जंपियं सुणसु तं महाभाग ! | नियविकमेण अहयं सुराण असुराण वि असज्झो || ४१९ ॥ अहयं दूसमकालो कलित्ति नामेण मं जणो भइ । भरहे महेगछत्तं रज्जं निव ! संपइ पवत्तं ॥ ४२० ।। इह आसि महावीरो गुणेहिं मह वेरिओ महावीरो । एगुणनवइपक्खेहिं तस्स निव्वापत्तस्स ।। ४२१ || मह अवयारो रज्जस्स संपयं जयइ अखलियपयारो । सिक्खा कया मए च्चिय कुटुंबिणो एवमेयस्स ||४२२॥ आणाऽइक्कमकारी महेस जो चिब्भिडं तया लेइ । दुगुणं मोल्लं मेलित्त कच्छए सुन्नए चैव ॥ ४२३ ॥ मह पस्सओहरो भाइ एस सुन्ने वि मेल्लए मोल्लं | खोलाउ तस्स कट्टिय चिब्भिडयं दंसियं तेण ॥ ४२४ ॥ जो जोयंतो अच्छइ जणो निवो वसोव सेट्ठिसुओ। तत्थागओ गिहाओ उट्ठिय संजायसज्जसिरो ।। ४२५ ।। सह सयणसुयणवग्गेण 'अक्खओ चोक्खओ य तूरंतो । विम्हयमुव्वहमाणेण राइणा सो कओ अंके ।। ४२६ || पंचगपसाओ अज्जुणस्स विहिओ निवेण गुणनिहिणो । अह कलिपुरिसो माहप्पमप्पणो भणिउमारद्धो ॥ ४२७ ॥
सर्वत्रोद्गतकन्दला वसुमती वृद्धिर्जडानां परा, जातं ' निष्कमलं जगत्सुमलिनैर्लब्ध्वा घनैरुन्नतिः । सर्पन्ति प्रतिमन्दिरं द्विरसनाः संत्यक्तमार्गों जनो, वर्षाणां च कलेश्च संप्रति जयत्येकैव राज्यस्थितिः ||४२८|| श्री विधत्ते यत्तोषं जडपरिचितिगपतिकेराः, कठोरा जायन्ते कथमपि न तृष्णा विरमति । मु दोषारम्भो भवति भुवि वैरस्य घटना, तदेव ग्रीष्म किमु न कलिकालस्तुलयति ।। ४२९ ।। अनृतपटुता चौर्यचित्तं सतामपमानना, मतिरविनये धर्मे शाठयं गुरुष्वपि वंचना । कृतकमधुरा वाणी साक्षात्परोक्षविघातिनी, कलियुगमहाराजस्यैताः स्फुरन्ति विभूतयः ।। ४३० ॥
१ अक्खवरकओ ।
रणसिंहकथा
।। २७ ।।