________________
उपदेशमाला
विशेषवृत्तिः
॥ २९ ॥
परलोक क्रियाणां च कारणं तेन सर्वदा ॥ ४४७ ॥ " जायाए जायाए संपइ कत्तोवि चित्तमेलावो । अविरलकलिहिं माया निस्सरिज घराओ वि ।। ४४८ ।। सरला सुहया उचियन्नुया य न बहु सुहाइ थेरीए । कुसलं घरस्स नेयाए जाउ ता जत्थ fees || ४४९ ॥ उयरे धरेइ जा मंसपेसियं कुणइ कामदेवं च । वहुवसगो तं धाडइ पुत्तो मह पेच्छ माहप्पं ॥ ४५० ।। कप्पूराइसमाणा सुसाहुणा सीलसुरहिणो हुंता । सुगुणप्पिएहिं वरसावएहिंतो गोरविज्जता ।। ४५१ ॥ सीलविहुणा सीयलविहारिणो दवणधारिणो गिहिणो । ते अहुणा संजाया लोएहिं वि अवगणिज्जति ।। ४५२ ।। इत्तियकालं साहारपायवाणं व सज्जणजणाणं । सुविसट्टकंटए कट्टिऊण किज्जंति या रक्खा || ४५३ || सरलसुसीलास धम्मधारिणो धाडिऊण दूरेण । ठाणे तेसु संपइ निवईहिं निवेसिया पिसुणा ।। ४५४ ॥ ता इय एवं रणसींहराय ! रज्जट्ठिई इमा मज्झ । एत्तियमेत्ताइक्कमकारी मा होज्ज वच्छ ! तुमं ॥ ४५५ ॥ छलिऊण कली एवं सीहं सहसा अदंसणीहूओ । निव । अज्जुणा जणा तह जहागयं पडिगया सव्वे ||४५६ || कलिआलावे सोऊण तस्स जंपंति दुन्नयनसाए । हिययं धरइ सहावो तमलं को अन्ना काउं ॥ ४५७ ।। संदेहदोलयं दोलिरोवि पुव्वं व पालइ स रज्जं । तहवि स खलियारिज्जइ खोलेहिं सुणेइ तव्वयणं ॥ ४५८ ॥ भणितुं लग्नश्च लोकः -
" घटवत्परिपूर्णोऽपि, विदग्धो रागवानपि । ग्रहीतुं शक्यते केन, पार्थिवः कर्णदुर्बलः ।। ४५९ ।। अविवेकिनि भूपे यः, कुर्याद् गृद्धिं समृद्धये । गच्छेद्देशान्तरं मन्ये, समारुह्य समृद्धये ॥ ४६० ॥ ” कलिकलहदेसणाऽऽडंबरेण जाणित्तु किंचि तरलमणं । निवई समए माउलजिणदास महामुणी पत्तो ॥ ४६१ ॥ विजयपुरस्स दुवारे आरामे उम्माहं अणुन्नविउ । तसपाणबीयरहियंमि थंडिले चिट्ठइ सुतुट्ठो ॥ ४६२ ॥ मुणियतदागमवृत्तंतं तोसओ तास सव्वरिद्धीए । वंदणवडियाए तस्स निग्गओ गरुअभत्तोए ||४६३ ॥ पत्तो तंमि पएसे काऊण पयाहिणाउ तिक्खुत्तो । रइयकरंजलिकोसो पणमिय पुरओ निसन्नो य ||४६४ ||
१ = कलिकालस्य । २ सहकार = आम्रवृक्ष |
(स्वरं
गधे डो
रणसिंहकथा
5 n
अपराध
२९ ॥