________________
गौरवखरूपम् ।
उपदेशमाला
| जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिवुडो अ । अविणिच्छि ओ अ समए, तह तह सिद्धंतपडिणीओ ॥३२३॥ विशेषवृत्ती
यथा यथा बहुश्रुतः सम्मतश्च श्राद्धादीनां शिष्यैश्च परिकरितो भवति तथा तथा मोहात् ऋध्यादिषु गृध्यन् सिद्धान्तप्रत्यनीको
भवति तदुक्तवैपरीत्यकरणेन तल्लाघवापादनात् । अविनिश्चितश्च परमार्थेनासौ सिद्धान्ते ज्ञाततत्त्वस्य ऋद्धि-रस-सातगौरवेषु प्रति॥४६ ॥ बन्धाभावात् ॥ ३२३ ॥ साम्प्रतमृद्धिगौरवमधिकृत्याह
पवराई वत्थपायासणोवगरणाइँ एस विभवो मे । अविय महाजणनेया, अहंति अह इढिगारविओ ॥ ३२४ ॥ अरसं विरसं लूह, जहोचवन्नं च निच्छए भुत्तुं । निद्धाणि पेसलाणि य, मग्गइ रसगारवे गिद्धो ॥ ३२५ ॥ सुस्ससई सरीरं, सयणासणवाहणापसंगपरो। सायागारवगुरुपो, दुक्खस्स न देइ अप्पाणं ॥ ३२६ ॥ तवकुलछायाभंसो, पंडिच्चप्फंसणा अणि?पहो । वसणाणि रणमुहाणि य, इंदियवसगा अणुहवंति ॥ ३२७ ॥ सद्देसु न रंजिज्जा, रूवं दटुं पुणो न इक्खिज्जा । गधे रसे अ फासे, अमुच्छिो उज्जमिज मुणी ।। ३२८ ॥
प्रवराणि-उत्तमानि वस्रपात्रासनाद्युपकरणान्येष विभवः-समृद्धि । अपि च 'महाजननेता'-प्रधानलोकप्रभुरहमित्येवमृद्धिगौरविको भवति ॥ ३२४ ॥ रसगौरवमधिकृत्याह-" अरसं" गाहा । अरस-रसाभावात् । 'विरसं'-कटुतिक्तादिविरुद्धरसवत् । 'रुक्षं'-स्नेहरहितं वल्लादि । 'यथोपपन्नं '-अज्ञातोंच्छवृत्त्या सम्पन्नम् ॥ ३२५ ॥ सातगौरवमाश्रित्याह-"सुस्सूसई" गाहा ।
'शुश्रूते'-संस्करोति शरीरम् । 'शयनासनाभ्यां'-तूलीमसुरकाभ्यामबाधनाप्रसंगः सौख्यव्याप्तिस्तत्परस्तनिष्ठः ॥ ३२६ । गतं गौरIN
वद्वारमधुनेन्द्रियद्वारं व्याचिख्यासुस्तद्वशवर्त्तिनां तावदोषानाचष्टे-" तव" गाहा । तपः-कुल-च्छायानां भ्रंशो-विनाशः । पाण्डित्यस्य स्पर्शना-मालिन्यम् । अनिष्ट(त्यः) संसारस्तस्य पन्था-मार्गः । इन्द्रियवशगानामेते स्युः। तथैते व्यसनादीनि चानुभवन्तीति ॥३२७|| यदीन्द्रियवशगानाममी दोषास्तर्हि किं कर्त्तव्यमित्याह-" सद्देसु" गाहा । शब्देषु वेणुवीणादीनां न रज्येत । रूपं कमनीयमालोक्य
Caezameezaeraaeerameereezmezoneeroexamera
Deseeeeeeezarendermeroeneral
॥४६०॥