SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला - विशेषवृत्तौ ॥ ४४३ ॥ स्तथाह — “ कुसमय ” गाहा । ' चरणं च भवमहणं 'ति चारित्रं च सर्वसंवररूपमयोग्यवस्थाभाविभवमथनं सिद्धत्वसम्पादकम् ॥ तथाहीदमेवं वर्ण्यते तिर्यन्नरकयोर्द्वारे, दृढा सम्यक्त्वमर्गला । देवमानवनिर्वाणसुखद्वारे ककुञ्चिका । भवेद्वैमानिक वश्यं, जन्तुः सम्यक्त्ववासितः । यदि नोद्वांतसम्यक्त्वो, बद्धायुर्वापि नो पुरा ॥ १ ॥ अन्तर्मुहूर्त्तमपि यः समु पास्य जन्तुः सम्यक्त्वरत्नममलं विजहीत सद्यः । बम्भ्रम्यते भवपथे सुचिरं न सोऽपि तदुद्विभ्रतश्विरतरं किमुदीरयामः ॥ २ ॥ तत्स्वरूपं तु देवे रागादिनिर्मुक्ते, गुरौ सीलाङ्गशालिनि । अहिंसाशाद्वले धम्में, सात्म्यं सम्यक्त्वमुच्यते ॥ ३ ॥ तद्विपक्षस्य तु मिध्यात्वस्य स्वरूपं यथा— देवो रागी यतिः संगी, धर्मः प्राणिनिशुम्भनः । मिध्यादृष्टिरिति व्रते पीतमद्यवदस्तधी ॥ १ ॥ मिध्वात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः ॥ २ ॥ द्विषद्विषतमोरोगैर्दुःखमेकत्र दीयते । मिध्यात्वेन दुरन्तेन, जन्तोर्जन्मनि जन्मनि || ३ || मिध्यात्वेनालीनचित्तानि तान्तं तत्त्वातत्त्वं जानते नेव जीवाः । किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः ॥ ४ ॥ विशेषतो देवादेवस्वरूपं चेदम् — नो रागांगारसंगो न मदनमदिरा न द्विषद्वेषदोषो, नो सम्मोहप्ररोहो न विकटकपटाटोपसम्पच्च यस्य । शान्तः कान्त त्रिलोकी कलन कुशलवित कोऽपि कोपादिमुक्तस्त्यक्तः संसारपाशेः स भवति भविनां देवता दैवयोगात् ॥ ५ ॥ शृङ्गारप्रगुणाङ्गवानपि सदा शृङ्गारिणीमानपि त्रस्यत्छात्रवशस्त्रवानपि महानाद्यक्रियावानपि । रोहन्मोहनिवेदकाक्षवलयव्यापारवानप्यहो, देवश्चेन्न तदा कथं नरपशुः कश्चिद्भवेदेवता ॥ ६ ॥ तथा-या पशुर्गुथ॒मश्नाति, स्वपुत्रं च वृषस्यति । शृङ्गाद्यैर्निघ्नती जन्तून्, सा वन्द्यास्तु कथं नु गौः ॥ ७ ॥ पयःप्रदानसामर्थ्याद्वन्द्या चेन्महिषी न किम् । विशेषो दृश्यते नास्या, महिषीतो मनागपि ॥ ८ ॥ स्थानं तीर्थर्षिदेवानां सर्वेषामपि गौर्यदि । हन्यते दुमते विक्रीयते वा सा कथं ततः ॥ ९ ॥ मुसलोदूखले चुल्ली देहली पिप्पलो जलं । निम्बोऽर्कश्वापि यैः प्रोक्ती, देवास्तैः कोऽत्र वर्जिताः ।। १० ।। गुरु तदाभासयोस्तु स्वरूपम् – ज्ञानदर्शनचारित्र - रूपरत्नत्रयान्विताः समितीन् पञ्च बिभ्राणा, गुप्तित्रितयशालिनः ॥ ११॥ महात्रतमहाभार-धारणैकधुरन्धराः । परीषहोपसर्गारिचमूजयमहाभटाः || १२ || निर्ममत्वाः शरीरेऽपि किमुताऽन्येषु वस्तुषु । धर्मो सम्यक्त्व मिथ्यात्व स्वरुपम् । ॥ ४४३ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy