________________
गुरुनिन्हवणे दोषाः।
उपदेशमाला-0
_ 'काश्यपो'-नापितः, 'दकशूकरो'-नित्यस्नायित्वात् त्रिदण्डी, 'निण्हवण' त्ति प्राकृतत्वात् स्त्रिलिङ्गता, 'अपथ्या'
अहिता। आख्यानकं त्विदम्-तामलित्तीए नयरीए मंडिओ नाम कासवगो। सो य विजासामत्थओ गयणट्रियछुरभंडेण लोयस्स विशेषवृत्तौ ।
छुरकम्मं करितो दिवो जोगप्पणापरिवायगेण । तओ पच्छन्ने दाणाइणा उवचरिय तेण सो विजं मगिओ, दिन्ना य से तेण ॥४४२॥ विज्जा । तओ उत्तरावहे गंतूण पउंजंतस्स लोए महंतो पूयासकारो। अन्नया पउमरहेण राइणा निमंतिओ पूइऊण पुच्छिओ य ।
भयवं ! किमेयं तवस्स बलमुयाहु विज्जाए । रन्ना वुत्तं कत्तो तुब्भेहिं एसा विज्जा पाविया, जेण तुभं तिदंडभिसिगाइ आगासे चिट्ठइ । तेण भणियं मज्झ हिमवंतगिरिवासिणा महेसिणा विजा दिन्ना । तओ तक्खणं मंतदेवयाए कुवियाए तिदंडाइयं खडहडंतं भूमीए पाडियं । लज्जाए अहोमुहो सो दिद्विओ परिव्वायगो हीलिओ य जणेणं । एवं अन्नेण वि सुयदायगस्स डहराइस्स वि निण्हवो न कायव्वो त्ति ॥ २६७ ॥ किमित्येवमिति चेदुच्यते, सम्यग्ज्ञानदातुर्महोपकारित्वात्तथाहि
सयलम्मिऽवि जियलोए, तेण इहं घोसिओ अमाघाओ। इकंऽपि जो दुहत्तं, सत्तं बोहेइ जिणवयणे ॥ २६८॥ सम्मत्तदायगाणं, दुप्पडियारं भवेसु बहुए। सव्वगुणमेलियाहिऽवि, उवयारसहस्सकोडीहिं ॥ २६९ ॥ सम्मत्तम्मि उ लद्धे, ठड्याई नरयतिरियदाराई। दिव्याणि माणुसाणि य, मोक्खमुहाई सहीणाई ॥ २७० ।। कुसमयसुईण महणं, सम्मत्तं जस्स सुद्वियं हियए। तस्स जगुज्जोयकरं, नाणं चरणं च भवमहणं ॥ २७१ ॥
किमिति जिनवचनबोधात्तेनाऽऽमाघातोद्घोषणा जगत्यकारि स खलु बुद्धः सन् सर्वविरतो भवन् मोक्षं वा क्रमादाक्रामन् | यावज्जीवं-सकलकालं च जीवान् रक्षतीति ॥ २६८ ॥ ज्ञानदातुरिख सम्यक्त्वदातुरपि दुःप्रत्युपकार्यतामाह-“ सम्मत्त" गाहा ।
'दुप्पडियारंति'-प्रतिकारस्य प्रतीपोपकारस्य दुष्करत्वं वर्तते । भवपरम्पराकृतोपकारसहस्रकोटिभिरपि न कथंचित्तेषां प्रत्युपकत्तु | पार्यत इत्याकूतम् ॥ २६९ ।। कथमेतत्तस्य बृहद्गुणत्वात्तथाहि-" सम्मत्तमि" गाहा यथा मोक्षसुखानि तद्वतः स्वायत्तानि स्यु
DERecemenezoecemezoee
Decemecoercepepepecar
॥४४२॥