SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ ॥ ४३७ ॥ नीयं — दोषोदुर्घट्टनम् । कुदेवत्वं किल्बिषिकत्वादि । कथं ते शोकाऽऽस्पदमित्याह - ' दावे ऊण ' गाहा । ' धम्मधणं ' त्ति धर्म एव सुगति सुखहेतुत्वाद्धनं धर्मधनम् ॥ २६१ ॥ किमिति प्रवचनाकर्णनेऽपि तेषां धर्माय चेष्टा जायते ? । उच्यते-तेषां गुरुकर्म्मत्वेन हीनादिस्थानगामित्वात् । यतः " ठाणं " गाहा । उच्च स्थानमास्पदं देवगतिलक्षणं । उच्चतरं मोक्षाख्यम् । मध्यं - मनुष्यगत्यात्मकम् । हीनं तिर्यग्गतिरूपम् । हीनतरकं नरकगतिस्वभावं वेति पञ्च स्थानानि । येषु च मध्ये येन जीवेन यत्र गन्तव्यं, चेष्टा से तस्य तादृशी-तत्स्थानगमनानुरूपा भवति । ' चेट्ठावि से ' इति पठ्यमाने मात्रावृद्ध्या गाथाभङ्ग स्यादिति । ' चेट्ठा सेत्ति 'त्ति अपि शब्दं विना पठनीयम् ।। २६२ ॥ दुर्गतिहेतुभूतां चेष्टां तावदाह – “ जस्स " गाहा || ' अहिलासो दोग्ाईएउ ' त्ति यत्तदोर्नित्याभिसम्बन्धात्तस्य दुर्गतावेवाभिलाष इति ज्ञायते तादृशचेष्टादर्शनात् ॥ २५३ ॥ ये पुनस्सुगतिगामिनस्ते किं कुर्वन्तीत्याह – “सारीर” गाहा ' वाण परिभियत्ति ' षष्ठयाः पञ्चम्यर्थत्वाद्वयसनेभ्यः समन्ताद्भोता इत्यर्थः ॥ २६४ ॥ संसारकान्ताराटनैककारणरागगजेन्द्रनिग्रहैकहेतुज्ञानाद्भकुशदातृणां पूज्यतामाह - " सुग्गइ " गाहा । ' हुज्ज किमदेयं ' ति जीवितमपि तस्मै दीयत इत्यर्थः । शिवकस्य - त्रिलोचनस्य निजकाक्षि- स्वकीयं चक्षुः ॥ २६५ ॥ तत्कथा चेयम् — एकस्यामटव्यां गिरिकन्दरान्तर्व्यन्तराधिष्ठिता त्रिलोचनप्रतिमाऽभूत् । तां च देवार्चकः प्रतिदिनं स्नातानुलिप्तार्चितां कृत्वा स्वग्राममागच्छति । कदापि प्रातः प्राप्तस्तां पृथ्वीपातितस्वपूजामालोक्य व्यचिन्तयत् केनेयमपनीता मत्पूजेति । द्वित्रादिदिनेष्वपि तथैव वीक्षमाणस्तत्कारणोपलम्भाय कदाचिच्छन्नो भूत्वा तत्रैव तस्थो । यावद्धनुर्बाणव्यग्रसज्जपाणिरर्कपुष्पपूर्णापसव्यहस्तो वक्त्रान्तः स्थापितपाथोगण्डूषः पांसुलपादः प्राप्तस्तत्र पुलिन्द्र एकः । तेन शिवस्य देवार्चकपूजां पादेनापनीय मुखगण्डूषेण स्नपयित्वा पूजितोऽसौ सहर्षं सह तेन जल्पितुं प्रवृत्तः, द्वितीयदिवसे देवार्चकेनोपालब्धोsयम् । मया महाशुचिना प्रत्यक्षं प्रयत्नेन पूज्यमानोऽपि न त्वं तुष्यसि । अमुना त्वशुचिना ऽत्यन्ताऽधमेन सार्द्धमुल्लपसि । निश्चितं यादृशः पुलिन्द्रस्तादृशस्त्वमपि कृतपूतनः । ततः प्रोक्तं व्यन्तरेण - अतत्त्ववेदिन् ! प्रातरात्मनः पुलिन्द्रस्य च द्रक्ष्यसि विशेषं, ततो द्वितीयदिवसे देवार्चक त्रिलोचनं स्वमायोत्खातलोचनमालोक्य क्षणं विधाय परिदेवनां स्थितस्तथैव । अत्रान्तरे प्राप्तः पुलिन्द्रः, अन्तरबहुमानोपरि पुलिन्द्र - कथा । ॥ ४३७ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy