________________
उपदेशमालाविशेषवृत्तौ
रणसिंहस्य उपदेशः।
॥३६॥
CeeeeeeeeeCCE
रिणामजुत्ताण महाऽडईए महारयणनिव्वाणुज्जयगहिलवेसपुरिसस्स कायकिलेसाइ बज्झतवचरणं दुक्खजणयं भव्वसत्ताणं । तओ उयणाऽस्थिपुरिसाणमिंधणाइगहणं व चारित्तपरिणामसाहणाय बज्झो तवो सव्वत्थ भणिओ। न उण सरीरं वेरियंति तेण तणूं किज्जइ । किंतु मिच्छत्त-अविरति-पमाय-कसाय-जोगेहिं निरंतरं बज्झइ जीवो, तओ ते निस्सेयसऽस्थीहिं निरंभियव्वा । पडिबोहिऊणमेवं तं, देवो देवलोगमणुपत्तो। एवं मुणीहि धम्ममि, अप्पमत्तेहि होयव्वं ॥२५७।। अनेन कथानकेन प्रन्थकारः स्वपुत्ररणसिंहस्य साक्षादिवोपदेशमाहजावाऽऽऊ सावसेसं जाव य थोवोऽवि अत्थि ववसाओ। ताव करिजप्पहिय, मा ससिराया व सोइहिसि ॥२५८॥ घित्तूणऽवि सामण्णं, संजमजोगेसु होइ जो सिढिलो। पढइ जई वयणिज्जे, सोअइ अगओ कुदेवत्तं ॥ २५९ ॥ मुच्चा ते जिअलोए, जिणवयणं जे नरा न याणंति । सुच्चाणवि ते सुच्चा, जे नाऊणं नवि करेंति ॥ २६० ॥ दावेऊण धणनिहि, तेसिं उप्पाडियाणि अच्छोणि । नाऊणवि जिणवयणं, जे इह विहलंति धम्मघणं ॥ २६१ ॥ ठाणं उच्चुच्चयरं, मज्झं हीणं च हीणतरगं वा । जेण जहिं गंतव्वं, चिट्ठाऽवि से तारिसी होई ॥ २६२ ॥ जस्स गुरुम्मि परिभवो, सासु अणायरो खमा तुच्छा । धम्मे य अणहिलासो, अहिलासो दुग्गईए उ ॥ २६३ ॥ सारीरमाणसाणं, दुक्खसहस्साण वसणपरिभीया। नाणंकुसेण मुणिणो, रागगइंदं निरंभंति ॥ २६४ ॥ सुग्गइमग्गपईवं, नाणं दितस्स हुज्ज किमदेयं ?। जह तं पुलिंदएणं, दिन्नं सिवगस्स नियगच्छि ॥ २६५॥
'जावाउ' गाहा । यावदायुर्यावञ्च व्यवसायश्चित्तोत्साहोऽस्ति तावद्वत्स ! आत्महितं कुरू । मा शशिराजवच्छोकं करिष्यसीति ।। | एतच्चात्महितं श्रामण्यमिवोच्यते तच यथागृहीतं तथा निर्वाहणीयमन्यथा दोषमाह-' घेत्तूण वि' गाहा । 'सुचा' गाहा । वचः
CPCROCOCCEPeopcorner
॥४३६॥