________________
उपदेशमालाविशेषवृत्तौ ॥ ४३५ ॥
इयरो भोगे भुंजिय, उववन्नो तइयपुढवीए ॥ २४ ॥ तो सुरपद्ददेवो, तस्साणुकंपाए बोहणाहेउं । पत्तो तइयाए महीए, कहिउमेवं समारद्धो || २५ || बंधो ! बंधुरधम्मं, काऊणाऽहं तया सुरो जाओ । सोऽहं सुरपहो न णु सह, सुहिओ चेव चिट्ठामि ॥ २६ ॥ पुण पभणतस्स वि, मज्झ तए नेव वयणमाऽऽयरियं । पावरस तस्स एसो विलसर कडुओ इय विवागो ॥ २७ ॥ संभरिय ससी सव्वं पि, वइयरं तं खओवसमवसओ । नरयदुहत्तो तं देवरूत्रमिकवंतओ सक्खं ॥ २८ ॥ पडिबुद्धो पभणइ तया, हे भाय ! निब्भग्गसेहरेण मए । सुहलवलुद्वेणं लद्धमेयमेयारिसं दुक्खं ॥ २९ ॥ नरयत्यो ससिराया, बहु भाइ देहलालणा सुहिओ । पडिओ मि भए भाग्य ! तो मे जाएहि तं देहं ॥ ३० ॥ ' जाएहि ' त्ति यातय - तीव्रवेदनामनुभावय ।। २५६ ॥ सूरःको तेणं जीवरहिएण, संपयं जाइएण हुज्ज गुणो ? जइऽसि पुरा जायंतो, तो नरए नेव निवडतो ॥ २५७ ॥ ' जइ सि 'ति' यदित्तमयात यिष्यस्तपोऽनुष्ठानादिना देहम् । किंच - जइ सरीरपीडामेत्तेण मोक्खो हवेज्ज ता सत्तममहिनेरइयाणमणव रयमहावेयणाडज्झमाणदेहाणं मोक्खेण होयब्वं । अट्ठमहापाडिदेरपूयापरिभोगओ तित्थयरेहिं पि संसारे भमियन्वं ॥ अओ न दुक्खरूवया तवस्स तित्थयरेहि वित्थारिया, जेण भणियं-सो हु तवो कायव्वो, जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी, जेण य जोगा न हायंति ॥ ३१ ॥ तथा — कायो न केवलमयं परितापनीयो, मृष्टे रसैर्बहुविधैर्न च लालनीयो । चित्तेन्द्रियाणि न चरन्ति यथोत्पथेन, वश्यानि येन च तदाssचरितं जिनानाम् ॥ ३२ ॥ खरदितो वृत्तो, एएणं चैव कारणेणमिह । परलोगपट्ठियाणं, जियाण जियरागदोसेहिं ॥ ३३ ॥ किं च सम्मत्तनाणचरणाणि, खाओवसमिए भावे भणियाणि । वेदणा पुण साया असाया वा उदइए भावे सा कहं तवो हुज्जा । अओ पसमाइगन्भो संवरो पहाणो कम्मक्खयद्देऊ । तस्स निमित्ततणओ अम्हाण लोयबंभचेर छट्टुमाई सब्वो बज्झो तवो कायव्वोत्ति भणिओ । न उण तणुजायणामेत्तो । न य समइ (य) प१ यदि असित्वंमयायिभ्यस्तपो D. यदि असित्व मयातयिभ्यस्तपो B. यदि पुनः पुरातदेव यातयेत तपश्चरणकरणस्ततों सिद्धर्षि टीका ०
शशिप्रभ
शूरप्रभभ्रातृ
द्वय कथा ।
॥ ४३५ ॥