SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला - विशेषवृत्तौ ॥ ४३४ ॥ तओ ॥ ५ ॥ अइसुरहिकुसुमकुंकुम - कप्पूरप्पभिइभोगसामग्गी । धम्मेण मिलइ निच्छियमिच्छियमेत्तो वि सव्वो वि ||६|| दोग चदुग्गदोहग्ग-दुग्गई दुक्खलक्ख अक्खेवो । जो कोइ होइ कन्हई, जियाण सो फलमहम्मस्स ॥ ७ ॥ सम्मत्तमूलबंधो, अ सामन्नविरइवरखधो । मोक्खफलो धम्मतरू, पाविज्जइ पावलाघवओ ॥ ८ ॥ इचाइदेसणा हलुयकम्मुणो परिणमेइ सूरस्स । वाहिं वहिऊण गया, ससिणो पुण मुग्गसेलस्स ॥ ९ ॥ अन्नंमि दिणे सूरप्पहेण भणिओ ससिप्पहो भाय ! सूरीण वंदणत्थं, वच्चेमो कमज़ेमो ॥ १० ॥ भणियं ससिणा एरिसो सि जो इंदियालिएणावि । वैयारिज्जसि एएण, नत्थि पुन्नं च पावं च ॥ ११ ॥ किंच - को हि सयन्नो दिट्टं, लद्धं सुहमुज्झिऊण दूरेण । अइदूरंमि अदिस्सं संदिद्धं तं समीइ ॥ १२ ॥ रज्जं जोव्वणमुद्दामकामिणीओ अणंगचंगत्तं । कहियं धम्मस्स फलं, तं पत्तं तमिह परतत्तं ॥ १३ ॥ भणियं सूरेण न संति, पुन्नपावाई जइ तओ किमिह । एकस्स सोक्खमन्नस्स, दुक्खमुप्पज्जए जुगवं ॥ १४ ॥ तुल्ले बाहिरजत्ते, जुत्तं कहवि सरिसं फलं लोए । छेउविहूणं जइ ता, न होइ किं सव्वसत्ताण ।। १५ ।। जस्स न हेऊ सो होइ, सव्वकालंपि पवणपंथोव्व । अहवा न होइ निच्चपि, अंबरे अंबुज व ।। १६ ।। न य रज्जरिद्धिजोव्वण-विसया इत्यीओ सोक्खद्देऊओ विरसावसाणि याणि व्व, अवरसाहारणत्तेहिं ॥१७॥ साहावियं तु सोक्खं, पसमसु सासयं स आयत्तं । न य विरसं अवसाणे, लज्जाअणुतावजणणं वा ॥ १८ ॥ पोग्गलपरिणामेसुं, सुहदुक्खाई सकपणामित्तं । कम्मवसयाण जीवाण, हुंति नहू कोइ परमत्थो ॥ १९ ॥ यत उक्तम् - " तानेवार्थान् द्विषतस्तानेवार्थान् प्रीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किंचिदिष्टं वा " ॥ २० ॥ तथा-" येषां वल्लभया सह क्षण इव क्षिप्रं क्षपा क्षीयते, तेषां शीतकरः शशी विरहिणामुल्केव सन्तापकृत् । अस्माकं तु न वल्लभा न विरहास्तेनोभयभ्रंशिना- मिन्दुराजतदर्पणाकृतिरसौ नोष्णो न वा शीतलः ॥ २१ ॥ " अपि च- यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदपि । इदानीं त्वस्माकं पटुतरविवेकांजनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ २२ ॥ इय भन्नंतो विमुद्दे, जया स पडिबुज्झए न मोहंधो। तो बुढयरनिव्त्रिन्नो, पञ्चइओ सो महासत्तो ॥ २३ ॥ आराहिऊण संजममुववन्नो बंभलोकपंमि । शशिप्रभ शूरप्रभवातृद्वयकथा । ॥ ४३४ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy