________________
उपदेशमालाविशेषवृत्ती
2014
विशुद्धिपद दुर्लभं ।
॥३३॥
zeeweezooozpecameerezoen
___ ननु यः क्लिष्टतां गतोऽपि म्रियते तस्येदमादिष्टं, यस्तु तस्याः शुद्धिं विदध्यात्तस्य का वार्ता ? सत्यते-अस्त्येतत् किन्तु | दुष्करा शुद्धिः कर्तुमित्याहकाऊण संकिलिटुं, सामण्णं दुल्लहं विसोहिपयं। सुज्झिज्जा एगयरो, करिज्ज जइ उज्जम पच्छा ॥ २५३ ॥ उज्झिज्ज अंतरि च्चिय, खंडिय सबलादओ व्व हुन्ज खणं । ओसन्नो सुहलेइड न तरिज व पच्छ उज्जमिउं ॥२५४॥ अवि नाम चक्कवट्टी, चइज्ज सव्वंपि चक्करट्टिमुहं । न य ओसन्नविहारी, दुहिओ ओसन्नयं चयई ॥ २५५ ॥ नरयत्थो ससिराया, बहु भणई देहलालणामुहिओ। पडि भोमि भए भाउ ! तो मे जाएह त देहं ॥ २५६ ॥ _____ संक्लिष्टं श्रमणभावं कृत्वा पश्चाद्दुर्लभं विशुद्धिपदं कर्तुमिति गम्यते ।। २५३ ॥ पश्चादुर्लभतामेव विशुद्धेराह-" उज्झेज" गाहा ।। संक्लिष्टसंयमो हि कदाचिदन्तराल एव संयमं त्यजेत् । अपरित्यक्तेऽपि खण्डता-शबलतादयो दोषाः क्षणं भवेयुः। खण्डता-एकादिमूलगुणविराधनं । शबलता-लघुबह्वतिचारता । आदिशब्दात्सर्वाऽभावो वा भवेत् । एवमवसन्न चैष 'सुहलेहडत्ति' वैषयिकसुखलम्पटः सन्नशक्नुयात्पश्चादुद्यतुमिति । तथाहि-"अवि" गाहा-'दुहिओत्ति' अत्रापि शब्दो दृश्यः । दुःखितोऽप्यवसन्नतां न त्यजति मोहोपहतत्वात् ॥ तदेवमिहभवे संक्लिष्टस्याप्यस्ति कदापि शुद्ध्युपायो भवान्तरे तु दुर्गति(तौ) नास्तीत्याह-" नरय" गाहा । " को तेण" गाहा । गाथार्थः कथानकावगमे सुगम इति तदेवोच्यते
नयरे कुसुमपुरंमि, जियारिरन्नो अहेसि दोन्नि सुया । ससिपह सूरपहक्खा, वंकअर्वका सहावेण ॥१॥ जह बोरिकंटया ताण, तत्तओ जेदुओ अहोगामी । अणुओ उडूढंगामी, पढमपरोहाववीयस्स ॥ २ ॥ चउनाणि सूरिणो वि, जयघोसनामस्स पासमल्लीणा । कोउगभत्तीहिं कयाइ, कहइ सूरी वि धम्मफलं ॥ ३॥ हरिलहरिमुद्धमुध्धुरबंधुरसिंधुरमणेगरहसोहं । धम्मेणमेगछत्त, भुवि रज अजिणेइ जणो ॥४॥ तरलतरतिक्खअक्खय-कडक्खविक्खेवदक्खचक्खूओ। घणपीणपओहरपेसलाओ महिलाओ हुंति
DemocrezzaerzreezeDeezmeanee
NI||५३३॥