________________
उपदेशमालाविशेषवृत्तौ
॥४३८॥
ततस्तमुत्पाटितलोचनं त्रिलोचनमालोक्य मार्गणाओणोत्खाय स्वलोचनं तत्र निवेशयामास । ततस्तेनाहूय व्याहृतो देवार्चकः एवमहम
| श्रुतदायकेषु न्तरङ्गबहुमानेन तोषपोषमुद्वहामि, न तु बाह्यपूजामात्रप्राह्य इति । एवं ज्ञानदातर्यप्यन्तरङ्गबहुमानः कर्त्तव्यः ॥ अनेनैव चांशेन दृष्टा
| विनयोपरि न्तोऽयम् ॥ २६५ ।। साम्प्रतं श्रेणिकस्य दृष्टान्तेन साधूनां श्रुतदायकेषु विनयोपदेशमाह
श्रेणिकसिंहासणे निसणं सोवागं सेणिो नरवरिंदो। विजं मग्गइ पयओ, इय साहुजणस्स सुअविणओ ॥ २६६ ॥ कथा।
श्रेणिककथानकं चैतत्-रायगिहमि नयरे, राया नामेण सेणिओ आसि । सम्मत्तथिरत्तपहिशसक्कविष्फारियपसंसो ॥१॥ सयलंतेउरपवरा, देवी नामेण चेल्लणा तस्स । चउविहबुद्धिसमिद्धो, मंतीपुत्तो य अभउत्ति ॥२॥ एगंमि य पत्थावे, देवीए पत्थिवो IN इमं भणिओ । पासायमेगर्थभं, मम जोग नाह ! कारेसु ॥ ३ ॥ दुन्निग्गहेणमित्थी-गहेणमुवरोहिएण नरवइणा । पडिवन्नं तव्व-16 यणं, अभयकुमारो य आइट्ठो ॥ ४ ॥ तो वट्टइणा सद्धिं, थंभनिमित्तं महाऽडईए गओ। दिट्ठो तहिं च विडवी, सुसिणिद्धो अइ.IN महासाहो ॥ ५॥ समहिड्ढेिऔं सुरेण, होहित्ति विचित्तधूवकुसुमेहि । अहिवासिओ स साही, कओववासेण अभएण ॥ ६ ॥ अह बुद्धिरंजिएणं, तरुवासिसुरेण निसिपसुत्तस्स । सिटुं अभयस्स महाणुभाव ! मा छिंदिहिसि एयं ॥ ७ ॥ वच्चसु सगिहमि तुम, काहमहं एगथंभपासायं । सव्वोउयतरुफला फुल्लमणहराऽऽरामपरिकलियं ॥ ८॥ इय पडिसिद्धो अभओ, बट्टइणा सह गओ सगेहंमि । देवेण वि निम्मविओ, आरामसमेअपासाओ ।। ९॥ तंमि य देवीए समं, विचित्तकीलाहिं कीलमाणस्स । रइसागरावगाढस्स, राइणो जंति दियहाई ॥ १०॥ अह तन्नयरनिवासिस्स, पाणवइणो कयाइ गब्भवसा। भजाए समुप्पन्नो, डोहलओ अंबयफलेसु ॥ ११ ॥ तो तंमी अपुज्जंते, पइदियह खिज्जमाणसव्वंगिं । तं दळूणं पुटुं, तेण पिए ! कारणं किमिह ॥ १२ ॥ परि
6 ॥४३८॥ पकंबयफलडोहलो य तीए निवेइओ ताहे । पाणाहिवेण भणियं, चूयफलाणं अयमकालो ॥ १३ ॥ जइ वि हु तहावि कत्तो वि, सुयणु ! संपाडिमो थिरा होसु। निसुओ य तेण रन्नो, सव्वोउय फलदुमाऽऽरामो ॥ १४ ॥ तं चारामं बाहिटिएण पेहंतएण
Coeroeieroecemercemen