________________
उपदेशमालाविशेषवृत्तौ
॥४२३॥
Coecoochee care
चयमुपधत्ते दुर्विपाकैनसां च । जनयति शरदिन्दूद्योततुल्यं यशस्तद्विधिविहितसपर्य पादपद्मं जिनानाम् ॥ ८०॥ यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानलज्वालाजालजलं यदुप्रकरण-ग्रामाहिमन्त्राक्षरम् । यत्प्रत्यूहतमः समूहदिवसं यल्लविलक्ष्मीलता, मूलं तद्विविधं IN हिंसादिभ्यो यथाविधि तपः कुर्वीत वीतस्पृहः ॥ ८१ ॥ शूराः सन्ति सहस्रशो नहि कलाशालिष्वियत्ता स्थिता, ज्योतिर्ज्ञाः प्रतिमन्दिरं प्रतिपदं विरमणम् । पद्यादिविद्याविदः । शोण्डीरान् कतिनाम वच्मि बहवो वाक्याटवादुद्भटाः, स्वं दातुं पुनरुद्यता यदि परं द्वित्राः पवित्राः क्षितौ |N ॥ ८२ ॥ २४१ ॥
माहूण चेइयाण य, पडिणीयं तह अवण्णवायं च । जिणपवयणस्स अहिरं, सवत्थामेण वारेई ॥ २४२ ॥ विरया पाणिवहाओ, विरया निच्चं च अलियवयणाओ। विरया चोरिकाओ, विरया परदारगमणाओ ॥ २४३ ॥
'सव्वत्थामेणं' ति सर्वसामयन प्राणव्ययेनापि वारयति । तदुन्नतिकरणस्य महोदयहेतुत्वादिति ॥ “ विरया " गाहा ॥ ये प्राणिवधाद्विरताः करुणकचित्तास्ते श्राद्धाः स्युस्तथाहि-दक्षा नारकवेश्मनां प्रतिहतौ पवी कुयोनिक्षतौ, हन्त्री रोगचयस्य सर्वदु IN रितातङ्कक्षयकक्षमाः । कीनाशोद्धतबाहुयुग्ममथनी सम्प्रापितस्वः-शिवा, साध्वी जीवदया जयत्यपमला मुनि स्थिता श्रेयसाम् ।।८३॥ वपुरिव वदनविहीनं, वदनमिव विलुसलोचनाम्भोजम् । एतद्विकलं सकलं, न शोभते धर्मकर्म नृणाम् ।। ८४ ॥ व्यासोऽप्याहश्रूयतां धर्मसर्वस्वं, श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि, परेषां न समाचरेत् ॥ ८५ ॥ मातृवत्परकलत्राणि, परद्रव्याणि लोष्टवत् । आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति ।। ८६ ॥ अलीकवचनाच्च ये, नित्यं विरताः सत्यवाचस्ते च श्राद्धा, यथासत्यमेव वदेत्याज्ञः, सर्वभूतोपकारकम् । यद्बा तिष्ठेत्समालम्ब्य, मौनं सर्वार्थसाधकम् ॥ ८७ ॥ धर्मध्वंसे क्रियालोपे, स्वसिद्धान्तार्थविप्लवे । अपृष्टेनापि शक्तेन, वक्तव्यं तन्निषेधितुम् ॥ ८८ ॥ दवानलेन ज्वलता, परिप्लुष्टोऽपि पादपः । सान्द्रीभवति लोकोऽयं न तु दुर्वचनाऽग्निना ॥८९॥ चन्दनं चन्द्रिका चन्द्रमणयो मौक्तिकस्रजः। आहादयन्ति न तथा, यथा वाक् सुनृता नृणाम्
॥४२३॥
peopooreemeo