SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ ॥४२२॥ श्रावकस्त्यजेत् ।।७४॥ "नाहम्म" गाहा ।। अधर्मकर्माणि 'इंगाली वणसाडी' इत्यादिनोक्तानि पञ्चदश कर्मादानानि, तैर्जीविका वर्जयति । N चतुःपदादिपरिग्रहं च सर्व कृतपरिमाणमेव करोति । तदपि प्रमाणीकृतं चतुष्पदादि शङ्कमान एव यतनया न पुनर्निध्वंसतयाऽवर 10 सांवत्सरिध्यति-भारवाहादिभिर्व्यथयति व्यापारं कुर्वाणः, कर्णच्छेदादिभिः पीडयति ‘रध' हिंसायामिति वचनात् ।। ' अविरज्झइ' त्ति पाठे कादिपुण्यरध्यतेऽपि यदन्नादिकं तदपि शङ्कमान एव रन्धयति, मुत्कले मुक्तेऽप्यारम्भे पापभीरुतया स शूक एव सर्व करोतीत्यर्थः ।। तिथिकर्त व्यानि। “ निक्खमण" गाहा । गाथार्थसंवादश्च । जम्मणनिक्खमणाइसु तित्थयराणं महाणुभावाणं । गमणचणमहिमाहिं, आगाढं दसणं होइ ।। ७५ ॥ जत्थ पुरे जिणभवणं, समयविऊ साहू सावया जत्थ । तत्थ सया वसियव्व, पवरजलं इंधणं जत्थ ॥ ७६॥ तथानिवसेज तत्थ सडूढो, साहूणं जत्थ होइ संपाओ। चेईहराई जम्मि वित(न)यन्नसाहम्मिया चेव ॥ ७७ ॥ “पर” गाहा । 'प्रणमनं'-शिरसा । ' उद्भावनं '-परेषां पुरतो गुणोत्कीर्तनम् । 'स्तवनं'-तेषामेव पुरः। ‘भक्तिराग'-*चेतसोऽनुबन्धः “सत्कारो'-वस्त्रादिभिः । 'सन्मानो's-नुव्रजनादिः । 'दानम्'-अशनादेः 'विनयः'-पादप्रक्षालनादिस्तान् वर्जयति [अन्यतिर्थिकानां ।। "पढम" गाहा “साहूण" गाहा “वसही" गाहा ।। "प्रौढनीतितरङ्गसङ्गि हृदयं वाणी गुणग्राहिणी, कायो, कैतववन्धवन्दनकवान् दुश्चेष्टिताऽलोचनम् । प्रायश्चित्तपवित्रपालनविधिर्वस्त्रान्नपानाश्रय-प्रावारप्रमुखप्रदानमिति सत्पूजा गुरोर्गीयते ।। ७८ ॥ श्राद्धः श्रद्धानुबन्धा द्वसतिमवसतिं कीटिकाकण्टकादेः, पात्रं पात्रं गुणानां सदशनमशनं पानकं पानकम्रम् । वस्त्रं शीतादिशस्त्रं समधिकविधिना स्वल्पमध्यत्र कल्प्यं, काले भिक्षोरभिक्षे त्वपरमपि ददन्निर्जराभाग्भृशं स्यात् ॥ ७९ ॥ २४०॥ संवच्छरचाउम्मासिएसु, अट्टाहियासु अ तिहीसु । सव्वायरेण लग्गइ.. जिणवरपूयातवगुणेसु ॥ २४१ ॥ सांवच्छरिकपर्वणि चातुर्मासिकेषु अष्टाहिकासु चैत्राश्वयुक्पूर्णिमापर्यन्तासु शाश्वतीष्वशाश्वतीषु च तिथिष्वष्टमीचतुर्दशीज्ञानपञ्चम्या ॥ ४२२॥ | दिपुण्यतिथिषु जिनवरपूजायां तपसि गुणेषु दानज्ञानाभ्यासावश्यकादिविशेषेषु, तथाहि-घटयति विकटाभिः संगमं श्रीभिरुच्चैरप etDecetamecexcerceDecem सदशनमशन प्रदानमिति गुणमाहिणी, मान वर्जयति पददनि
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy