________________
त-निर्धातनसमुद्भवम् । जातिरिच्यते ॥ ५७ ॥ एकैककुसुमो
| मांसभक्षणे
दोषाः।
प्राणनाशाय, कालकूटकणोऽपि
'पञ्चविधफलानि'-वट्टपिप्पलोदुम्बरकायोदुम्बरीप्लक्षाणां गृह्यन्ते, पिप्पलग्रहणात् पिम्पर्या अपि ग्रहणम् । 'बहुबियफलानि '-वृन्ताउपदेशमाला-6
कादीनि 'पडिकंतो' ति मध्वादिभ्य- प्रतीपं क्रान्तो-निवृत्त इत्यर्थः । मध्वादीनां नियमेभ्यः पृथग्गृहणं बहुदोषतासूचनार्थम् ।
यदुक्तम्-अनेकजन्तुसङ्घात-निर्घातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ॥ ५६ ।। भक्षयन्माक्षिक क्षुद्रज॥४२१॥
न्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः, शौनिकेभ्योऽतिरिच्यते ।। ५७॥ एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः । यद्वमन्ति मधू
च्छिष्टं, तदनन्ति न धार्मिकाः ।। ५८ ॥ अप्यौषधकृते जग्धं, मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय, कालकूटकणोऽपि हि N॥ ५९॥ रसोद्भवा हि भूयांसो, भवन्ति किल जन्तवः। तस्मान्मद्यं न पातव्यं, हिंसापातकभीरुणा ।। ६० ॥ पिबन्नपि मुहुर्मा, | मद्यपो नैव तृप्यति । जन्तुजातं कवलयन् , कृतान्त इव सर्वदा ।। ६१ ॥ श्रूयते किल शाम्बेन, मद्यादन्धकविष्णुना । हतं वृष्णि
कुलं सर्व, प्लोषिता च पुरी पितुः ।। ६२ ॥ लौकिका अपि मद्यस्य, बहुदोषत्वमास्थिताः । यत्तस्य परिहार्यत्वमेवं पौराणिका जगुः | ।। ६३ ॥ अवद्यमूलं नरकस्य पद्धति, सर्वापदां स्थानमकीर्त्तिकारणम् । अभव्यसेव्यं गुणिभिर्विगर्हितं, विवर्जयेन्मद्यमुपासकः सदा
॥ ६४ ॥ मांसलुब्धैरमर्यादैर्नास्तिकः स्तोकदर्शिभिः । कुशास्त्रकार(यात्याद् गदितं मांसभक्षणम् ।। ६५ ॥ नान्यस्ततो गतघृणो, नरकार्चिष्मदिन्धनम् । स्वमांसं परमांसेन, यो बर्द्धयितुमिच्छति ॥ ६६ ।। मांसभक्षयिताऽमुत्र यस्य, मांसमिहादुम्यहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥ ६७ ॥ आयुःक्षयो भवति तस्य दरिद्रता च, नैवान्यजन्मनि भवेत्कुलजातिलाभः । मांसशिनो हतमतेर्विफलक्रियस्य, स्यान्नीचकर्मकरणोदरपूरणं च ॥ ६८ ॥ मांसखादकगतिं विमृशन्तः सस्यभोजनरता इह सन्तः। प्राप्नुवन्ति सुरसम्पदमुच्चेजनशासनजुषो गृहिणोऽपि ॥ ६९ ॥ उदुम्बरवटप्लक्ष-कायोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्नीयात्, फलं कृमिकुलाकुलम् ॥ ७० ॥ अप्राप्नुवन्नन्यभक्षमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा, पश्चोदुम्बरजं फलम् ।। ७१ ॥ अन्तर्मुहूर्तात्परतो, निरन्ता जन्तुराशयः। यत्र मूर्च्छन्ति तं नाद्यं, नवनीतं, विवेकिभिः ॥ ७२ ॥ एकस्यापि हि जीवस्य, हिंसने किमघं भवेत् । जन्तुजातमयं तत्को, नवनीतं निषेवते ॥ ७३ ॥ वृन्ताक पनसाऽऽलाबु, सर्व चानन्तकायिकम् । फलमज्ञातमन्यद्वाऽनुचितं
DemocrporaeIReceDeReme
॥४२१ ॥