________________
उपदेशमाला - विशेषवृत्तौ
॥ ४२० ॥
नाम्मकम्मजीवी, पच्चक्खाणे अभिक्खमुज्जुत्तो। सव्वं परिमाणकडं, अवरज्झ तं पि संकंतो ॥ २३५ ॥ निक्खमणनाणनिव्वाणजम्मभूमीउ वंदइ जिणाणं । न य वसइ साहुजणविरहियम्मि देसे बहुगुणेऽवि ॥ २३६ ॥ परतित्थियाण पणमण, उन्भावण थुणण भत्तिरागं च । सकारं सम्माणं, दाणं विणयं च वज्जेइ ॥ २३७ ॥ पढमं जईण दाऊण, अपणा पणमिऊण पारे । असई अ सुविहिणं, भुंजइ कर्यादिसालोओ ॥ २३८ ॥ साहूण कप्पणिज्जं जं नवि दिन्नं कहिंपि किंचि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुंजंति ॥ २३९ ॥ वसही सयणासणभत्तपाणभे सज्जवत्थपत्ताई । जइऽवि न पज्जत्तधगो, थोवाऽविहु थोवयं देई ॥ २४० ॥ इतो गाथानामर्थलेशः कथ्यते - " वंदइ " गाहा । उभयतः कालं प्रातः सायं सन्ध्ययोरङ्घ्रिशब्दान्मध्या च । 'स्तवा ' - भक्तामराद्याः । ' स्तुतयः ' - कायोत्सर्गान्तरं भव्यमानाः । ' जिनवरप्रतिमागृहेषु' - चैत्यास्पदेषु धूपादिभिरर्चनोद्युक्तः ॥ यः कल्पयत्यविकलोद्गतरागतान्रमात्मानमस्तमलकेवलजातरूपम् । केषामपि प्रवरपुण्यभृतां स सिद्धः, पूजारसो विजयते जिनराजराज्यम् ॥ " सुविणिच्छिय " गाहा न विद्यते वीतरागादेवादन्यो दैवतो यस्य सोऽनन्यदैवतः । उक्तं च- जिनो देवः कृपा धर्मों, गुवो यत्र साधवः । श्रावकत्वाय कस्तस्मै, न घेत विमूढधीः ॥ ५३ ॥ सरागोऽपि हि देवश्चेत् गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात् कष्टं नष्टं हहा जगत् ॥ ५४ ॥ “ दट्ठूण” गाहा कुलिङ्गिनां शाक्यादीनां त्रसस्थावरजीवमर्द्दनं दृष्ट्या जिनधर्मादशेषजन्तुसूक्ष्मरक्षणाविधायकात्सेन्द्रैरपि देवैर्न चाल्यते ।। " वंदइ " गाहा दूराद्दर्शनमेव मङ्गलमयं प्रौढप्रमोदस्पृशां भक्त्या वन्दनकं तु कल्मषमषी कालुष्यमुत्प्लुष्यति ।। श्रेयःपुण्यपरम्परां प्रतनुते, सेवा प्रसन्नात्मनाम् । साधूनां वचनानि तु प्रसुत्रते, वाचां व्यतीतं फलम् ॥ ५५ ॥ “ दृढ " गाहा । ' शीलं ' - चतुर्थत्रतं प्राधान्यादन्यत्रतेभ्यः पृथगुपात्तम् । ' व्रतानि - प्राणातिपातविरत्यादीनि नियमा 'विचित्राऽभिग्रहाः । पौषधम् ' - आहाराङ्गसंस्कार | ब्रह्माव्यापाररूपं चतुर्द्धा । ' आवश्यकं ' - सामायिक प्रतिक्रमणानि । ' मध्वादीनि ' नवनीतस्योपलक्षणम् ।
C
श्रावकधर्मविधि - कर्तव्यानि च ।
12
पि
ি
॥ ४२० ॥