________________
उपदेशमाला॥ अथ चतुर्थों विश्रामः॥
३५ मार्गानुविशेषवृत्तौ
सारि गुणाः। एतावता ग्रन्थेन प्रायेण साधूनां क्वापि गृहस्थानां क्वचिदुभयसाधारण्येन धर्मोपदेश उक्तः । साम्प्रतं गृहस्थानामेव विशेषतो ॥४१६॥ 16| धर्म उपदिश्यते, स च सामान्येन गृहस्थधर्माध्यासितस्यैव सम्यग्भवतीति स एव तावदुच्यते- .
श्रीभूपालकुमारपालकृतिनो यर्धर्ममर्मार्पणान्मारिसृतमदायूदन्तदलनान्नित्योत्सवा भूरभूत् ।
वाक्शुद्धय वरवाङ्मयामृतमयी सृष्टि व्यधुयेन वान्तरर्थोऽयमवादि सूरितिलकैः श्रीहेमचन्द्रैर्यथा ॥ १॥ 'न्यायसम्पन्नविभवः, २शिष्टाचारप्रशंसकः । कुलशीलसमैः साद्धं कृतोद्वाहोऽन्यगोत्रजैः ॥ १॥ पापभीरुः प्रसिद्धं च, देशाचार समाचारन् । 'अवर्णवादी न क्वापि, राजादिषु विशेषतः ॥ २॥ अनतिव्यक्तगुप्ते च, स्थाने सुप्रातिवेश्मिके । अनेक निर्गमद्वार-विवर्जितनिकेतनः ॥३॥ ‘कृतसंगः सदाचारैर्मातापित्रोच्च "पूजकः । 'त्यजन्नुपप्लुतं स्थानमप्रवृत्तिश्च गर्हिते |॥४॥ व्ययमायोचितं कुर्वन् , १३वेषं वित्तानुसारतः। "अष्टामिर्धीगुणयुक्तः, 'पशृण्वानो धर्ममन्वहम् ॥ ५॥ पं० ९०००
अजीर्णे भोजनत्यागी, १७काले भोक्ता च सात्म्यतः । “अन्योन्याऽप्रतिबन्धेन, त्रिवर्गमपि साधयन् ॥ ६॥ यथावदतिथौ | साधौ, हीने च प्रतिपत्तिकृत् । २०सदाऽनभिनिविष्टश्च, "पक्षपाती गुणेषु च ॥ ७॥ २२अदेशाकालयोश्चर्या, त्यजन् २3जानन् बलाबलम् । २४वृत्तस्थज्ञानवृद्धानां, पूजकः पोष्यपोषकः ।।८॥ "दीर्घदर्शी २७विशेषज्ञः २“कृतज्ञो "लोकवल्लभः । ३°सलज्जः ३'सदयः । ३२सौम्यः, उपरोपकृतिकर्मठः ॥ ९॥ ३४अन्तरङ्गारिषड्वर्गपरिहारपरायणः । उपवशीकृतेन्द्रियग्रामो, गृहिधर्माय कल्पते ॥ १०॥
॥ ४१६॥ सामान्यगृहिधर्मेण, युक्तस्यैवं महात्मनः । सत्कलत्रादिसंयोगः, पुण्यैरेवोपजायते ॥११॥ यदुक्तम्-" पत्नी प्रेमवती सुतः सविनयो IN भ्राता गुणालङ्कृतः, स्निग्धो बन्धुजनः सखाऽतिचतुरो नित्यं प्रसन्नः प्रभुः । निर्लोभोऽनुचरः परातिसमये प्राप्तोपयोगं धनं, पुण्या
comcaceaecameeKachaKamane
erPORPORancreaseDECORDER
बलम् । “वृत्तस्थज्ञानवृद्धानाः ॥ ९॥ अन्तरङ्गारिणयागः, पुण्यैरेवोपजायते ॥