________________
उपदेशमालाविशेषवृत्तौ |
rein शिथिलचरणकरणमपि सुसाधवः कारणे ‘सुबहुं पासत्थजण मित्यादौ वक्ष्यमाणे वन्दन्तेऽपि कदाचित् । तत्र ये सुविदितपरमार्था 'वंदइ न य वंदावह' इत्यादिवक्ष्यमाणलक्षणाः संविग्नपाक्षिका भवन्ति, न ते तान् वन्दापयन्ति ॥ व्यतिरेकमाह-"सुविहिय" | गाहा ॥ सुविहितान्-वन्दापयन्नाशयति-भ्रंशयत्यात्मानं सुपथात्-सुगतिमार्गात् , यत उक्तम्-जे बंभचेरभदा, पाए उइंति बंभयारीणं । | ते हुंति कुंटमंटा, बोही य सुदुल्लहा तेसि ॥ द्विविधपथविप्रमुक्तः साधु-श्रावकानुष्ठेयमार्गभ्रष्ट इत्यर्थः । तथाहि-नासौ यतिः | क्लिष्टपरिणामत्वान्न गृहस्थो लिङ्गदर्शनादतः कथमात्मानं न जानाति मूढो येन सुसाधून वन्दयतीति ॥ २२८-२९ ॥ पं० ८९९०
कारणे पार्श्वस्थादीनां वन्दनम् ।
॥४१५॥
Teezeraezaeroecover
॥ इति श्रीरत्नप्रभसूरिविरचितायामुपदेशमालाविशेषवृत्तौ तृतीयो विश्रामः ॥ JANVAREarxxxxxxxxxxxxxxxxxx
REA*
comcPORRORORSCOPE
॥४१५॥