________________
उपदेशमाला| विशेषवृत्तौ
PERMANEKeeperseenera
नामुदयेन सन्ततमिदं कस्यापि सम्पद्यते ॥ १२ ॥" एवं च सामान्यतो गृहस्थधर्माधारस्य विशेषतो गृहस्थधर्म-वंदइ उभओ कालं पीत्यादि गाथासप्तदशकेनाह-एताश्च गाथाः सुश्रावकस्य प्रातरुत्थानाच्छयनं यावद्दिनचर्यामाख्याय व्याख्यास्यामः॥
श्रावकधर्मसम्ममवगम्मजिणमयमणुदिणवटुंतसुद्धपरिणामो । परिणाममंझुलं जाणिऊण घरवासवासंगं ॥१॥ पडुपवणंदोलिय-केलिपत्तप
| विधि-कर्तडिबद्धतोयबिंदु व । सुविणिच्छिऊण भंगुरमाउं तारुन्नमत्थं च ॥२॥ पयइ विगीओ पयईए, भद्दओ पयइपरमसंविगो। पयई
|व्यानि च। उदारचित्तो, पयइ जहुक्खित्तधुरधवलो ॥ ३ ॥ निच्चं कयसाहम्मियवच्छल्लो जुन्नचेइउद्धारी । परपरिवायच्चाई, सुसावओ निसिविरामंमि ॥४॥ अइगोसे पडिबुद्धो, सम्म कयपंचमंगलविहाणो। अणुसरणपुवयं उद्विऊण उचियं च काऊण ॥५॥ संखेवेणंपि हु वीयरायपडिमाउ वंदिउं सगिहे । गच्छेज साहुवसहिं, करिज आवस्सयाइ तहिं ॥ ६॥ एवं हि कीरमाणे, जिणाणमाणा कया हवइ सम्म । गुरुपरतंतत्तं सुत्तअत्थसविसेसनाणं च ॥७।। जहठियसामायारी, कुसलत्तमसुद्धबुद्धिविगमो य । गुरुसक्खिओ य धम्मो, संपुन्नविही य होइ कया ॥ ८ ॥ साहूण असइ वसही-संकिन्नत्ताइकारणेहिं वा । गुरुणा समणुनाओ, पोसहसालाइसु वि कुजा ॥ ९॥ सज्झायं काऊण य, खणं अपुव्वं पढेइ सुत्तं पि। तत्तो य विणिक्खमिउं, होऊण य दव्वभावसुई ।। १० ।। पढमं नियगेहेच्चिय, निच्चं चिइवंदणं समयविहिणा । विहवाणुसारिपूया, पुब्वमणुद्विज गोसं मे ॥ ११ ॥ तयणंतरं तु जइ ता, तहाविहं तस्स नत्थि गिहकिच्चं । ता तव्वेलंचिय कयसरीरसुद्धी सुनेवत्थो ।। १२ । पुप्फाइपवरपूर्यग-वग्गहत्थेण परियणेण समं । वच्चेज जिणिंदगिहे, विसेज पंचाभिगमपुव्वं ।। १३ ॥ सच्चित्तविओसरणा, अविओसरणा अचित्तव्वाणं । एगल्लसाडियाए, विमलाए कयउत्तरासंगो ॥ १४ ॥ जिणदसणे सिरंमि, करंजलीपग्गहो जयजयत्ति । मणएगत्तीकरणं, इय एसो पंचहाऽभिगमो ॥ १५ ॥ पुष्फामिसत्थुईहिं, तिहाऽहवा पूयमद्वहा कुज्जा । फल-जल-धूव-क्खय-वास,-कुसुम-नेवज-दीवेहिं ॥ १६ ॥ तिनिसिहियाइदहतिय-जुत्तं इरियं पडिकमेऊण । चिदवंदणं करेज्जा, पणिहाणं तं सुसंविग्गो ॥ १७ ॥ अह कारणेण केणइ, जिणवरभवणंमि अहव नियगेहे।
IS/॥४१७॥ पोसहसालाए वा, हवेज सामाइयाइकयं ॥ १८ ॥ तो साहुसमीवंमि गंतु, किइकम्मपुव्वगं सम्मं । कुज्जा पच्चक्खाणं, खणं च
GeepercerezoeleXO