________________
उपदेशमालाविशेषवृत्तौ| ॥४१०॥
महाग्रहकामग्रह
पीडा।
economcomcRcPoecoom
सव्वगहाणं पभवो, महागहो सव्वदोसपायट्टी। कामग्गहो दुरप्पा, जेणभिभूयं जगं सव्वं ॥ २१०॥ जो सेवइ किं लहइ, थाम हारेइ दुबलो होइ । पावेइ वेमणसं, दुक्खाणि अ अचदोसेणं ॥ २११ ॥ जह कुच्छुल्लो कच्छु, कंडुयमाणो दुई मुणइ सुक्खं । मोहाउरा मणुस्सा, तह कामदुई सुहं विति ॥ २१२॥
'ग्रह'-उन्मादः, 'प्रभव'-उत्पत्तिस्थानम् , 'पायट्टी'-प्रवर्तकः ॥ "जो" गाहा । यः सेवते विषयान् स तृप्त्यादिकं लभते नैवेत्यर्थः । तच्छब्दोऽत्र दृश्यः ।। 'स्थाम'-बलम् , 'वमनस्य'-चित्तोद्वेगम् , 'दुःखानि'-क्षयव्याध्यादीनि ॥ “जह" गाहा ॥18 'कच्छुलो'-कच्छुरः, पामनो यथा कच्छू कण्डूयमानो दुःखं सुखं मुणति-जानातीति दृष्टान्तः तथाहि
“ अत्युद्दामशिखै खैर्विलिखनं सम्पादयन्ती तनौ, सीत्कारानपि मीलितेक्षणपुटानाऽऽसूत्रयन्ती मुहुः ।
प्रागल्भ्यं करपीडनेन दधती संयोजितोरुक्लमा, पामा प्रेमवतीव किं न कुरुते दुःखानुविद्धं सुखम् ॥१॥" दान्तिकमाह-" मोहाउरा' इति । तदुक्तम्-कण्डूयन् कच्छुरः कच्छू, यथा दुःखं सुखीयति । दुर्वारमन्मथावेशविवशो मैथुनं तथा ॥ २॥ पीतोन्मत्तो यथा लोष्टुं, सुवण मन्यते जनः । तथा स्त्रीसंगजं दुखं, सुख मोहान्धमानसः ॥ ३ ॥ २१२ ।।
विसयविसं हालहलं, विसयविसं उक्कडं पियंताणं । विसयविसाइन्नपिव, विसयविसविसइया होई ॥२१॥ एवं तु पंचहिं आसवेहिं रयमायणित्तु अणुसमयं । चउगइदुहपेरंतं, अणुपरियट्टति संसारे ॥ २१४ ॥ सव्वाईपक्खंदे, काहिंति अणंतए अकयपुण्णा । जे य न सुगंति धम्मं, सोऊण य जे पमायंति ॥ २१५ ॥ अणुसिट्टा य बहुविह, मिच्छद्दिट्ठी य जे नरा अहमा। बद्धनिकाइयकम्मा, सुगंति धम्म न य करंति ॥ २१६ ॥ पंचेव उज्झिऊण, पंचेव य रक्खिऊण भावेणं । कम्मरयविष्पमुक्का, सिद्धिगइमणुतरं पत्ता ॥ २१७॥
DeceDeceDeccccccveer
॥४१०॥