________________
उपदेशमालाविशेषवृत्ती
20ccorrareeroecorrecepace
| देउले । पुव्वदारेण करकंडुमुणी दक्खिणेण दुम्मुहो। अवरेण नमी । उत्तरेण नग्गई। कहं महामुणीणं पराहुत्तो चिट्ठामित्ति विउ- || व्वियं वाणमंतरेण नियपडिमाए मुहचउक्यं । एत्थंतरंमि मसिणकटेण कन्न कंडुइऊण मुकं एगपासंमि कंडुयणं करकंडुणा। तं च INप्रत्येकबुद्धानां
ठूण भणियं दुम्मुहेणं-जया रजं च रटुं च, पुरं अंतेउरं तहा । सव्वमेयं परिचज, संचयं किं करेसि मं ॥८॥ जाव दु- परस्परोक्तिः म्मुहेण भणिओ करकंडू पडिसंलावं न देइ, ताव भणिओ दुम्मुहो. नमिणा-जया ते पेइए रजे, कया किच्चकरा बहू । तेसिं किच्चं परिश्चन्ज, अज किच्चकरो भवं ॥ ९॥ तओ जाव दुम्मुहो नमिणो उत्तरं न देइ ताव भणिओ नग्गइणा-जया सव्वं परिच्चज, मोक्खाय घडसी भवं । परं गरहसी केण, अत्तनीसेसकारए ॥ १०॥ जाव य नमी नग्गइणो न देइ उत्तरं । एत्थंतरंमि नग्गई भणिओ करकंडुणा-मोक्खमगं पवन्नेसु, साहूसु बंभयारिसु । अहियत्थं निवारितो, न दोसं वत्तुमरिहसि ॥ ११ ॥ रूसउ वा परो मा वा, विसं वा परियत्तउ । भासियव्वा हिया भासा, सपक्खगुणकारिया ॥ १२ ॥ जहा जलंताई कढाई, उवेहाए न चिरं जले। घट्टिया घट्टिया झत्ति, तम्हा सहह घट्टणं ॥ १३ ॥ एवं ते एगया सव्वे, जाया पव्वइया तहा । होऊणं केवली सिद्धा, महऽच्छेरकरा जणे ॥ १४॥ साम्प्रतं सोदाहरणं रागादीनामविश्वसनीयतामुपदिशति
सोऊण गई सुकुमालियाए तह ससगभसगभयणीए । ताव न वीससियव्वं, सेयही धम्मिओ जाव ॥ १८२ ॥
ससकभसकभगिन्याः सुकुमालिकायास्तथावस्थां श्रुत्वा तावन्न विश्वसितव्यं रागादीनामिति गम्यते यावत् श्रेयोऽर्थी-मोक्षार्थी धम्मिको यतिरित्यर्थः ।। यद्वा तावन्न विश्वसितव्यं यावद्धर्मिको न श्वेतास्थिम॒तो जात इति । अत्र च व्याख्याने नकारस्याध्याहारः कार्यः । सुकुमालिकाकथानकं चैतत्सिरिवासुपुज्जपुजेक्क-जम्मरम्मूसवुक्करिसियाए । अइचंगअंगदेसाऽवयंसकप्पाए चंपाए ॥ १॥ निजियसत्तू जियसत्तु-पत्थिवो तस्स
॥४०१॥ धारिणी देवी । तदुदरसंजाया आसि ससग-भसगत्ति दोन्नि सुया ॥२॥ कुसुमसिलीमुहपा(बा)णा, पाणपियारा सहोयरी ताण ।
Deameermecoraerzeerazeer