________________
उपदशमाला- विशेषवृत्तौ
ecemezoeloenezoexpeo
इओ ‘नमिकहा' कहिज्जइ-विदेहाजणवए मिहिलानयरीए नयरीइ रंजियसज्जणो नमि नाम राया। तस्स जम्मतरपुननिव्वत्तियरजसुहमणुहवंतस्स समइक्कतो कोइ कालो। अन्नया वेयणियकम्मोदएण जणियसिरोवेयणस्स पयडीहूओ दाहज्जरो। उवट्ठिया
प्रत्येकबुद्ध | वेज्जा करेंति पडियारकिरिया। अइकता छम्मासा । न जाओ कोइ विसेसो। कयाइ वेजोवएसाओ अंतेउरियाओ चंदणं घसंति ।
नमिकथा। | तओ उच्छलिओ मणिवलयाण झणकारो। राइणा तमसहतएण भणियं कस्सेस दुस्सहो सहो । परियणेण भणियं । सिरिचंदणघंसणपरायणतेउरियावलयाणं । तओ ताहिं एक्केकं वलयं कलाइयाहिंतो अवणीयं, तहावि नोवसंतो खणखणारवो। तओ मंगलिक्क. मेक्केकं वलयं धरिऊण सेसाणि अवणीयाणि । नमिणा भणियं, किमिन्हि उवसंतो पुरंतो सो सद्दो । परियणेण भणियं एक्केक चेव संपर्य कयं वलयं । तओ चिंतियं नमिणा । अव्वो जावइओ धणधन्नरयणसयणगामागराइसंगो तावइओ दुक्खपसंगो। तहा"जह जह अप्पो लोभो, जह जह अप्पो परिग्गहारंभो । तह तह सुहं पवड्ढइ, धम्मस्स होइ संसिद्धी ॥१॥” तम्हा | एगागित्तं चेव सुंदरं । तथाहि-एत्येकस्तनुमानसौ परभवात् क्वापि मे पक्षिवत् , गोत्रे मातृ-कलत्र-पुत्र-भगिनी-भ्रात्रादिभिः
सज्यते । यायेत्कः परतः परां तनुकुटी स्वैः कर्मभिः कल्पितामित्येवं विदुषामिहास्तु विदुषां युक्ता क्व कत्तु रतिः ॥ २॥ एवं परिभावियवेयणियखओवसमाओ समद्धासिओ निदाए । विहायाए सुमिणे सुरसेलोवरि धवलकरिवरारूढो आलोइओ अप्पा । पडि-16 | बुद्धो नंदितूरघोसेण । चिंतिउं पवत्तो। कत्थ मए एरिसो सोवनिओ सेलो दिट्ठोत्ति ईहापोहमगणगवेसणं करितस्स जायं जाईसरणं । सुमरेइ जहा अहं मणुयभवे कयसामन्नो उप्पन्नो पुप्फुत्तरविमाणे जिणजम्मंमि मेरुसिहरे महिमं करितो। तओ चविऊणमिहोववन्नो, एवं च पत्तेयबुद्धो सो जाओ । पुत्तं रज्जे ठविऊण य अभिनिक्खंतो। तओ मिहिला सपुरपरियणी रोहजाणवया |" पलवमाणी कंदमाणी कोलाहलगभूया आसि । तओ सक्को माहणरूवेणाऽऽगंतूण नमिपुरओ होऊणेवं वयासी-किं नु अज मिहिला, कोलाहलगसंकुला । सुव्वंति दारुणा सद्दा, पासाएमु गिहेसु य ॥१॥
॥३९९॥
2000cComperoCPCPCOCKPCroe