SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ| सरयकाले एगं गंगतरंगचंगवन्नं गोतन्नगं गोउले गओ पेच्छिऊण भणइ, एयस्स मातरं मा दुहेज्जाह । जया वढिओ होइ तया अन्नगावीणं पि पेऊसं पाएज्जह । तहेव गोवालएहिं पालिज्जतो सो उव्वत्तविसाणो पीणखंधो वसभो जाओ। राइणा जुझारो कओ प्रत्येकबुद्ध दुर्मुखकथा । पेच्छइ, पमोयपरायणो पुणो बहुणा कालेण गओ पेच्छइ, जराजज्जरसरीरं परिगलमाणलोयणजुयलं पडएहिं परिघटिज्जतं । गोवे पुच्छइ कहिं वसहो त्ति । तेहिं सो दाइओ। तं पेच्छंतो विसन्नचित्तो, चिंतइ धिरत्थु संसारासारत्तणस । जेण तारिसिं सरीर-16 सिरिं संपाविऊण संपयमेयारिसो सव्वाऽऽवयाण मंदिरं संवुत्तो । यद्वा-व्याप्ता त्वग्वलिवीचिभिः परिचिता निःश्रीकता नेत्रयोरखें मूर्द्धनि ते कचा अपि चिताभस्माऽवकीर्णा इव । लालाजालविसंस्थुलस्थितिमुखं काशेन कामं क्वणन् , यन्नृणामपि वार्द्धके भवति तत्कोऽस्मिन्वृषे विस्मयः ॥१॥ अवि य-सेयं सुजायं सुविभत्तसिंगं, जो पासिया वसभं गोदुमज्झे । रिद्धिं अरिद्धिं समुपेहियाणं, कलिंगराया विसमिक्ख धम्मं ॥ २॥ गोळेगणस्स मज्झे, टिंकियसद्देण जस्स भजति । दरिया विदित्तवसभा, सुतिक्खसिंगा समत्था वि ॥ ३ ॥ पोराणयगयदप्पो, गलंतनयणो चलंतवसभोट्रो । सो चेव इमो वसभो, पड्डयपरिघट्टणं सहइ ॥ ४ ॥ इय एवमाइ बहुसो, संसारासारयं निएऊण । संभरियपुबजम्म, निक्खंतो दिन्नसुरलिंगो ॥ ५ ॥ इति करकण्डुकथा ।। -- एत्तो दुम्मुहकहा जहा-पंचालजणवए कंपिल्लपुरे दुम्मुहो महीसो। तस्स य सुकयचम्मजणिय तिवग्गसारं संसारसुहमणुहवंतस्स आणंदियरायहंसो संपन्नसव्वसासो संपत्तो सरओ। तओ तुरयवाणियाए नीहरंतेण तेणमणेगकुडभीसहस्सपरिखुडो महाविभूईए पूइज्जमाणो दिवो इंदझओ, पडिनियत्ततेण दिवसाऽवसाणे दिट्ठो भूमीए पडिओ कट्ठावसेसो विलुप्पमाणो पागयमणुएहिं वि तं दळूण चिंतियमणेण । एवं संसारियसव्वसत्ताण वि संपयाओ असंपयाओ य सया पासट्ठियाओ चेव । तथा च जो इंद. | केउं सुअलंकियं तु, दलु पडतं पविलुप्पमाणं । रिद्धि अरिद्धिं समुपेहियाणं, पंचालराया विसमिक्खधम्मं ॥ १ ॥ संभरिय पुव्व IN/॥३९८ ॥ जम्मो, निक्खंतो तो इमो वि नरनाहो । दिन्नंमि देवयाए, लिंगो विहरेइ महिवलए ॥ २॥ इति दुर्मुखकथा । toerderwecweerepeeledeoezzaeezoere
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy