________________
| सुत्तस्स तस्स समानादिराणि । इमोशकरण जाव जोइयनपुग, राज्ञा तु करकण्, मगाइ देहि सदो । आयाणि ता तेण दंडरयणं कया। तथा च सोऊण सो मरु । तहिं देहि । 1 अप्पाणं न जाणव
प्रत्येकबुद्ध करकण्डुकथा ।
पडिवनमेएण । धिजाइएणऽन्ने धिज्जाइए विइज्जे काऊण भणियं, जहा मायंगे मारित्ता हरामो दंडगंति । तं तस्स पिउणा सुर्य । | उपदेशमाला
ताहे तिन्नि वि नासिऊण कंचणपुरं पत्ताणि । तत्थ पत्थिवो पंचत्तं पत्तो । रजारिहो अन्नो नन्थि । आसो अहिवासिओ सो विशेषवृत्तौ |
सुत्तस्स तस्स सयासमागंतूण तं पयाहिणिऊण य पासे ठिओ। जाव लक्खणपाढएहिं दिट्ठो, ताव लक्खणलक्खियंगोत्ति कओ जयसद्दो। आहयाणि नंदितूराणि । इमोजायभमाणो वीसत्थो उदिउँ आसं विलग्गो। कंचणपुरे पवेसिज्जइ । मायंगो त्ति धिज्जाइया न दिति पवेसं । ताहे तेण दंडरयणं करे करेऊण जाव जोइयं ताव जायं जालाजालजालं भयभीया नद्वा ते दिसोदिसं । ताहे तेण वाडहाणगा हरि एसा धिज्जाइया कया । तथा च-दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना । वाटधानकवास्तव्या-श्वण्डाला ब्राह्म णीकृताः ॥ १॥ एवं सो करकण्डु महाराओ जाओ। एयं सोऊण सो मरुगो आगओ, मग्गइ देहि मे पुवपडिवन्नं गामति । भणियमेएणं रे बंभणा ! भणेहि को ते गामो रुच्चइ । सो भणइ चंपाए मे मंदिरं । तहिं देहि । ताहे दहिवाहणस्स लेहं देइ । जहा देहि मे गाममेगं । अहं जं तुज्झ रुच्चइ गामं वा नगरं वा तं देमि । सो रुटो आह-दुटुमायंगो अप्पाणं न जाणइ । मज्झ लेहं देइ । अवमाणिएण दूएण पडिआगएण सव्वं से कहियं । करकंडु रुटो गओ गरुएण गंधव्वाइकडगचडगरेणं । सव्वओ उवरोहिया चंपा । पइदिणमाउहणं महंतं वट्टइ । तीए संजईए सुयं । मा जणक्खओ पक्खदुगे वि होउ त्ति आगंतूण करकंडुस्स साहए रहस्सं भिदियं । तुह दहिवाहणो जणओ। अहं जणणी। तहाविहकहासंविहाणओ अहं साहुणी, तं मायंगदारगो जाओ। तेण ताणि अम्मापिअराणि पुच्छियाणि । तेहिं सब्भावो कहिओ। नामंकमुद्दा कंबलरयणं च दाइयं । जायपच्चओ वि पभणेइ माणेण, नाहं मो सरामि । ताहे सा चंपाए पविसिऊण पत्ता पत्थिवस्स पासाए, नाया दासचेडीहिं पायवडियाओ परुन्नाओ। रना निसुयं, सो वि आगओ वंदित्ता आसणं दाऊण पुरओ निसन्नो पुच्छइ । पुव्ववुत्तंतं एत्थाऽऽगमणपज्जंतं, विसेसओ गब्भस्स वत्तं । सा सव्वं साहिऊण भणइ, जेण तुमं रोहिओ सो तणओ त्ति । तुदो निग्गओ मिलिओ य। तस्स रजाइं दो वि दाऊण दहिवाहणो पव्वइओ। करकंडू पयंडसासणो संजाओ। सो उ किल गोउलप्पिओ तेण अणेगाणि पालावेइ । अन्न(एग)या
ReceneCRECORDIOCReemaDeewana
Deadersonneczooraezrezzera
| ॥ ३९७॥