________________
उपदेशमाला
विशेषवृत्तिः
॥ २ ॥
सत्यामपि सद्वृत्तौ वृत्तिममुष्याः करोम्यहृदयोऽपि । त्वरयति यस्मान्मामिह सविशेषकथार्थिनां यत्नः ॥ ५ ॥ तत्रादौ मंगलाभिधेयादिप्रतिपादनायाह
मिण विरिंदे इंदन रिंदच्चिए तिलोअगुरु । उवएसमालामिणमो वुच्छामि गुरूवरसेणं ॥ १ ॥
अत्र पूर्वार्द्धन निर्विघ्नमारब्धप्रकरणसमाप्त्यर्थमिष्टदेवतानमस्काररूपं मंगलमपरार्द्धेन पुनरध्येतृ-श्रोतृ-व्याख्यातृप्रवृत्त्यर्थमभिधेयसम्बन्धौ साक्षाद्दाह, प्रयोजनं तु सामर्थ्येन दर्शयति, अवयवार्थव्याख्यानादयमर्थो यथावद् व्यवस्थापयितुं शक्यत इति स एव ताव'द्वितन्यते, 'नत्वा' - प्रणम्य जिनवरेन्द्रान् रागदिजयाज्जिनास्तेः च छद्मस्थवीतरागा अपि भवन्त्यतः केवलिप्रतिप्रत्त्यर्थं 'वर' ग्रहणम् । जिनानां वरा जिनवरास्ते च सामान्य केवलिनोऽपि स्युरतोऽर्हत्प्रतिपत्यर्थ 'मिन्द्रग्रहणम्', जिनवराणामिन्द्रा जिनवरेन्द्राः, जिनत्वे केवलित्वे च सति तीर्थकृन्नामरूपपरमैश्वर्यवत्त्वाद् इत्यर्थस्तान्, 'नमिऊण अरहंते' इयतैव विवक्षितार्थप्रतीतिं भवन्तीमुपेक्ष्य ' जिनवरेन्द्रानि 'त्यभिधानं, जिनानां जिनवराणां च तदन्तर्गतानां स्मरणार्थम्, इन्द्राञ्चन्द्रसूर्यादयो द्वात्रिंशच्चतुःषष्टिरसंख्या वा, नरेन्द्राःपार्थिवादयः संख्यातास्तैरचिंतन - पूजितान्, त्रैलोक्यस्य - उर्ध्वाधस्तिर्यग्लो कत्रयस्य केवलबलेनालोक्य यथावस्थितान्यर्थतत्त्वानि गृणन्तितिये तांत्रलोक्यगुरून्, अनेन ज्ञानातिशयवागतिशयौ भगवतः प्रोक्तौ, जिनवरेन्द्रानित्यनेन त्वपायापगमातिशयो रागाद्यपायाऽपगमेनैव जिनत्वस्य सिद्धेः, यदि वा ज्ञानातिशयोऽप्यनेनैवोक्तो ज्ञातव्यः । केवलित्वे सत्येव खामिनि ' जिनानां वरत्वस्य सद्भा वात्, इन्द्रनरेन्द्रार्चितानित्यनेन पुनः पूजातिशयोऽभिहितः, एवं चैते जगत्प्रभोर्मूलातिशयाश्चत्वारोऽपि प्रतिपादिताः, अतिशयोक्कीर्त्तनमेव हि स्तुतिरभिवीयते, उभयसाधारणधर्मैर्हि किंकृतः स्तोतृस्तुत्यविभागः स्यात्, उपदेशानां हितार्थाऽभिधायकवाक्यानां मालांपरम्परां वक्ष्ये यतः
१ पु B
*OOC
मङ्गलादि०
॥ २ ॥