________________
उपदेशमाला विशेषवृत्तिः
॥ ३ ॥
“ सन्तोषपोषः कृतदोषशोषः, पुण्योपजोषः कलुषप्रमोषः । लुप्ताधिलेशः प्रशमप्रवेशः, सिद्धिप्रवेशः सुगुरूपदेशः ॥ १ ॥ "
'इणमो 'ति - एषोऽहमित्यर्थः, अथवा ' इणं ' ति - इमां 'ओ' इति निपातः प्रत्यवधारणे, प्रत्यवधारयन्तु सन्तः, यद्वा लिङ्गव्यत्ययादक्लीबेऽपीदमो विभक्तिव्यत्ययादप्रथमायामध्येतद् इणमो इत्यादेशः, गुरूपदेशेन न पुनः स्वातन्त्र्येण, इहाभिधेयमुपदेशानां माला साक्षादाचचक्षे उपदेशाश्च हितार्थव्याहारा इति तदभिधानद्वारेण कर्त्तुरनन्तरप्रयोजनं परोपकारः सामर्थ्याद्व्यवस्थाप्यते; श्रोतुस्तूपदेशाऽनुष्ठानादिहलोक - परलोकयोर्हितार्थाऽऽप्तिः, परम्परप्रयोजनं तु द्वयोरपि निःश्रेयसावाप्तिः, परोपकारहितार्थ प्राप्त्याः परम्परया निश्रेयसपर्यवसनत्वात्, सम्बन्धस्तु - गुरूपदेशपरम्परारूपो 'गुरूवएसेणं' ति पदेन प्रोक्तः, प्रकरणाभिवेययोस्तु वाच्यवाचकभावाभिधेयप्रयोजनयोरुपायोपेयभावाव्यभिचारात् प्रतीयत एव, पूर्ववृत्तौ व्याख्यातत्वात् प्रक्षेपगाथेयमिति केचित् केन पुनरुपोद्घातेन श्रीधर्मदासगणिरिदं प्रकरणमारब्धवानिति वृद्धोपदेशादुच्यते
2
जंबुद्दीवे दाहिण-भरहद्ध-वसुंधरासिरो रयणं । अरिपरिभवजायजयं विजयपुरं नाम पुरमत्थि ॥ १ ॥ जं जिणवरिंदमंदिर अमंदपडिसद्दतूरसदेहिं | अमरावई पसिद्धं पाडित्फद्धि व उब्वहइ ॥ २ ॥ कुसुमसिली मुहसंबंधबंधुराभोगभासुरा जत्थ । दीसंति सयारामा अभिरामा वाहिमंतो य ॥ ३ ॥ चरइ समरेसु जस्सारि-कुंभिकुंभत्थलेसु असिधेणु । पालइ स विजयसेणो, तं गोवालो विजयसेो ॥ ४ ॥ अविकलपालियनिम्मल-निययकुलकमह रणरंगं गणितुलियतिविक्कम विक्कमह । नंदणवणिवर कंचणसिलहिसवित्थरहिं जसु जसु अज्जवि उज्जइलु गिज्झइ अच्छैरहिं ॥ तस्सासि अग्गमहिसी अजया णामेण माणिणीण धुरे । सिरिविजयसेणमास- करिणो आलाणखंभोव्व ।। ५ ।। अवरावि वरारोहारोहणखाणिव्व सीलरयगस्स । गोरीसमग्गलसोहग्गचंगिमागरिमासि पिया ॥ ६ ॥ विजयत्ति तीए उवभुंजिरीए संसारसारसोक्खाई । पाउब्भूओ गन्भो लब्भो धन्नाहिं नारीहिं ॥ ७ ॥ समए निसाए जाओ तणओ तर्वाणज्जतेअपुंजोव्व । किं पुण अजयाए सूइकारिणी भेइआ आसि ॥ ८ ॥ तीए पावाए पुव्वमेव पउणीकयं मयं
रणसिंहकथा
॥ ३ ॥