________________
उपदेशमाला विशेषवृत्तौ| ॥ ३८४ ॥
Deeze
साधुवन्दन | फले कृष्ण
कथा।
comcrporaemoneroe
भयवं! अहमवि एयाण तुम्ह सीसाण । दंताण खंतिमंताण, सीलवंताण साहूणं ॥ १४ ॥ अट्ठारससहस्साणं, साहूणं दूसहतवचरणतणुतणूणं च । कम्मविणिजरणकए, वंदणयं देमि मुणिनाह ! ॥ १५॥ सह वीरएण सव्वे, पत्तयं तेण वंदिया तो ते । निव्वाहियसपइन्नो, अहागओ जिणसगासंमि ॥ १६ ॥ कोत्थुहकिरणकरंखिय-कजलकाओ गलंतसेयजलो। विप्फुरियफारतरविज्जु-पुंजजुत्तो नवघणोव्व ॥ १७ ॥ ठाऊणं जिणपुरओ, विरइयकरकमलकोरओ कण्हो । पुण पुण वि पणमिऊणं, तुटुमणो भणिउमाढत्तो ॥ १८ ॥ भयवं ! भिडंतभडकोडिसंकडे कडुयकरडिचिक्कारे । एरिसपरिस्समो मे, संगामे वि हुन संजाओ ॥ १९ ॥ जारिसओ भत्तिवसुल्लसंतरोमंचकंचुइयतणुणो। मुणिपयपंकयवंदणयदाणकज्जुज्जयमणस्स ॥ २० ॥ भणइ जिणो अज तए, चारित्तमहानिवस्स पञ्चक्खं । एवं जुज्झतेण, बहूजियं सुहड ! किं बहुणा ॥ २१ ॥ चउरो पढमकसाया, दसणमोहा य तिन्नि सत्त इमे। मोहमहानिवसुहडा, अहुणा तुमए खयं नीया ॥ २२॥ एएहिं विणा एसो, मोहमहीसो धुवं अकिंचिकरो । उद्धियदाढोऽसमविसहरो व्व नणु सिंदुरीभूओ ।। २३ ॥ एएहिं तुज्झ चउगइसरूवसंसार[विलकंतारे । पडियस्स सयावि चरित्तरायसेन्नाउ भदुस्स ॥ २४ ॥ जीवस्स तत्तरूवं, जमिमेहिं खलेहिमावरियमासी । तं तुह पयडीहूयं, खाइगसम्मत्तवररयणं ॥ २५ ॥ लद्धे इमंमि नीसेसमंगलगामगेहभूयंमि । सासयसोक्खो मोक्खो, तइयभवे ते धुवं होही ।। २६ ॥ अवरं च अज तुमए, आसि महारंभसंचियं कम्मं । | सत्तममहीए जोगं, जं तं तइयाए आणीयं ॥२७॥ एयं निसामिऊणं, भयभीओ केसवो भणइ भयवं । तुब्भेहिं, सामिएहिं अज्जवि मह कहमकल्लाणं ॥ २८ ॥ ता पाहि पावभावारिपरवसं सामि ! म खमा वि जओ। पेच्छंता नहु पहुणो, भिचमुवेहंति वसणगयं ॥२९।। चिंतामणि पत्ते, दारिद्दपराभवो जइ जियाणं । उदियंमि वि दिणनाहे, जइ तमपसरो परिप्फुरइ ॥ ३०॥ ता नाह ! कहिं गम्मउ, पविसिजउ कस्स सरणमम्हेहिं । तो भणइ जिणो केसव !, अवस्समिह वेयणिज्जमिणं ॥ ३१ ॥ पुणरवि पावखयत्थं, वंदणय देसि तंपि नहु सम्मं । साऽऽसं समणुदाणं, जं न कुणइ कम्मनिज्जरणं ॥ ३२ ॥ एवं निवारिओ जा, मणयं वेलक्खमागओ कण्हो । ता पुणरवि पडिभणिओ, मा तम्मसु भद्द ! तुममेवं ॥ ३२॥ जम्हा अहमिव तुममवि वरकेवलनाणदसणपईवो। भुवणस्स पूयणिज्जो,
ACCORPORDCRecorae
॥ ३८४॥