________________
परिसरवसुंधराए समापुरे पसरत-पुलयामि । ता सञ्चविय 18
उपदेशमालासुतवस्सियाए पूया-पणामसकारविणयकज्जपरो । बद्धपि कम्ममसुई, सिढिलेइ दसारनेया व ॥ १६५ ॥ -
| साधुवन्दन विशेषवृत्तौ पूजा-वस्त्रादिभिः। प्रणामो-मूर्ना, सत्कारो-वाचा गुणोत्कीर्तनं, विनयो-अभ्युत्थानादिः । कार्य-प्रत्यनीकोपद्रववारणादि, तत्पर- फले कृष्ण(N/ स्तन्निष्ठः। 'दसारनेयावत्ति'-दशाहनेतृवत्-कृष्ण इव ॥ १६५ ॥ तत्कथा चेयम्----
कथा। ॥३८३॥
___बारवई पुरीए, कयाइ जायवसिरोमणि अरिहं । रेवयगिरिणो परिसरवसुंधराए समोसरिओ ॥ १॥ सपरीवारो सउरी, परमेसरपायवंदणाय तओ। निहरिऊणं तिपयाहिणाउ दाऊण पणमेइ ॥ २॥ उवविसिय पुरो पसरत-पुलयपब्भाभासुरसरीरो। निसुणंतो धम्मकई, सामि समयमि विन्नवइ ॥ ३॥ दावेमि सामि ! दिक्खं, अन्नेसिं न अप्पणो पुण करेमि । ता सच्चवियं एयं, सुहासियं धम्मयाण मए ॥ ४ ॥ दिजंति य उवएसा, हत्था नच्चाविऊण अन्नस्स । जं अप्पणा न कीरइ, किमेस विकाणुओ धम्मो ॥ ५॥ पउरदुहदुरियदंदोलि-दारुणे भीसणे भवाऽऽवत्ते । विरई विणा मए पहु!, कह अप्पा उद्धरेयव्वो ॥ ६ ॥ भणिय भयवया-सुण सउरि ! समणधम्म, काउमसत्ताण घरपसत्ताग । जिणगुरुभत्तिप्पमुहो वि, होइ धम्मो महारम्मो ॥ ७॥ |0| तथा हि-" भक्तिः श्रीवीतरागे भगवति करुणा प्राणिवर्गे समग्रे, दीनादिभ्यः प्रदानं श्रवणमनुदिनं श्रद्धया सच्छूतीनाम् । पापाs. पोहे समीहा भवभयमसमं मुक्तिमार्गानुरागः, सङ्गो निःसंगचित्तैर्विषयविमुखता हयिणामेष धर्मः ॥ ८॥" किंच-तित्थयराणं भत्ती, इहेव वारेइ सव्वदुरियाई । परलोए य नरामर-सुहाई संपाडइ जियाण ॥ ९॥ एत्थंतरंमि कन्हेण, जंपियं जाणिमो जिणे भत्तिं । का सा गुरूसु किंवा, तीए फलं अह कहेइ गुरू ॥१०॥ प्रौढप्रीतितरङ्गसंगिहृदयं वाणी, गुणग्राहिणी कायः कैतववन्ध्यवन्दनकवान् दुश्चेष्टिताऽऽलोचनम् । प्रायश्चित्तपवित्रपालनविधिर्वस्त्रानपानाश्रयप्रावारप्रमुखप्रदानमिति भो भक्तिर्गुरोर्गीयते ॥११॥ एषु च वन्दनकं विशेष्य(धीय)ते यथोक्तम्-विणयोव्यारमाणस्स, भंजणा, पूयणा गुरुजणस्स । तित्थगराण य आणा, सुयधम्माराहणा किरिया ॥ १२॥ तथा-खवई नीयागोय, उच्चागोयं च बंधए कम्मं । सोहगं निव्वत्तइ आणासारं जणपियत्तं ।। १३ ।। अह भणइ हरी IN
॥ ३८३॥
croecneerpeecretareercomecaeezmeere
PrateeroeeperperAccrueA