________________
उपदेशमालाविशेषवृत्तौ| ॥ ३८५॥
क्षमायां चण्डरुद्राचार्यशिष्यकथा।
| पसंसणिज्जो य भरहमि ॥ ३४ ॥ तेरसमो तित्थयरो, होहिसि तं मुणिसहस्सपरियरिओ। ता एरिसकल्लाणो, कह संपइ खेयमु
व्वहसि ॥ ३५ ॥ आह हरी कि वीरयवंदणयफलं जिणो पुणो भणइ । तुह चित्ताऽऽराहणमेत्तमेव नउ कम्मनिज्जरणं ॥ ३६ ॥ | जओ-किरिया नाणं दाणं, चरणं करणं दया दमो सयलं । सविवेयमणे सहलं, किलेसमेत्तप्फलं इहरा ॥ ३७ ।। इय एवं जय| पहुणो, बहुविहमाभासिओ जिणं नमिउं । कण्हो मुत्तिसयण्हो, नियनयरीए समणुपत्तो ॥ ३८॥ इय साहुवंदणेणं, दसारसीहेण सत्तममहीलो। तइयाए आणीयं, वेयणीयं कुणह ता एयं ॥ ३९ ।। इति अष्टादशसहस्रप्रत्येकसाधुवन्दनलाभे कृष्णकथा । अत एवाह
अभिगमणवंदणनमंसणेण पडि पुच्छणेण साहूणं । चिरसंचियंऽपि कम्म, खणेण विरलत्तणमुवेइ ॥ १६६ ॥ केइ सुसीला-सुहमाइसज्जणा गुरुजणस्सऽवि सुसीसा । विउलं जणंति सद्धं, जह सीसो चंडरुद्दस्स ॥ १६७ ॥
'अभिगमनम् '-आगच्छतोऽभिमुखयानम् । 'वन्दनं'-गुणोत्कीर्तनम् । 'नमस्यनं'-कायमनःप्रहता। एषां द्वन्द्वकभावस्तेन । | तथा 'प्रतिपृच्छनेन' शरीरपाटवादिवा+न्वेषणेन साधूनां क्रियमाणेन 'चिरसंचितमपि कर्म '-क्षणेन विरलत्वमुपैतीति ॥१६६।। गुरूणां च शिष्यो विनयं कुर्वस्तेषां श्रद्धां जनयतीत्याह-" केइ" गाहा । केचिन्न सर्वे सुशिष्या गुरुजनस्यापि श्रद्धां जनयन्तीति संबन्धः । किंविशिष्टाः- सुशीलाः'-सुस्वभावाः, 'सुधर्माणः'-श्रुतचारित्रधर्मोपेताः, ' अतिसज्जनाः '-सर्वप्राणिनाममृतरूपत्वात् । ततः पदत्रयस्यापि कर्मधारयः-'सुशीलसुधर्मातिसज्जना' इति । यथा शिष्यश्वण्डरुद्राचार्यस्येति ॥१६७।। चण्डरुद्राचार्यकथा चेयम्___उज्जेणोए पुरीए, सूरी सग्गुणमुणीहिं परियरिओ। आसि सिरिचंडरुद्दो, रुद्दोव्व सिवासओ सविसो ॥ १ ॥ सम्भावेण सकोवो त्ति, निययसीसाण भिन्नवसहीए । चिट्ठइ तन्निस्साए, सज्झायपरो महासत्तो ॥२॥ अह अन्नया य एगो, विलसिरसिंगारसुंदरसरीरो। नवपरिणीओ बहुमित्तसंजुओ इब्भवाणियसुओ ॥३।। जइजणपासे पत्तो, परिहासेणं भणंति से मित्ता । भयवं! भवउव्विग्गोऽभिवच्छए एस पव्वजं ॥ ४ ॥ नाउं परिहासमिमेसि, साहुणोऽवगणिऊण तव्वयणं । सज्झायप्पभिईयं, वावारं काउ
Powerpooreezerverpoorveen
INI॥३८५॥