________________
उपदेशमालाविशेषवृत्तौ
विषयरागे सत्यकिकथा।
॥ ३७९॥
toezaeeeeeeeeeeeeeee
अयःशलाकाकल्पतापत्तेः । एकश्च स्वाऽऽयुक्तोऽपि सुष्ठु अप्रमत्तोऽपि हन्ति तपःप्रधानं संयममचिरात् ।। ६१ ॥ बहवस्तु संविग्नाः सर्वाऽपायान् परिहत्तु समर्था भवन्ति ।। अत एवाह-" वेसं” गाहा ।। “सविडंकुब्भड" गाहा ।। 'पासंडरोह' ति-पाषण्डेन'व्रतेन ‘रोधो'-नियन्त्रणा यस्याः सा तथा तां-व्रतिनीमित्यर्थः ।। 'सविडं कुब्भडरूवति-सविटङ्क-सशङ्गारवेषं-रूपं यस्याः सा तथा विटङ्को-वरण्डिका । यथाहि वरण्डिकाबन्धेन प्रासादः शोभते तथा कटक-कङ्कणकेयुर-हाराद्याभरणैः स्त्रीरूपमपि सविटङ्कमिति गोण्या वृत्त्या तथोक्तम् ॥ यद्वा सह विटानामङ्केनोत्सङ्गेन वर्त्तते यत्तत्सविटाङ्कम् विटैरुत्सङ्गीकृतं रूपम् । अथवा सह विटानामिव अङ्केनचिन्हेन वर्तते यत्तत्सविटात रूपम् । येन दृष्टेन कुलस्त्रीरूपमेतन्न भवतीति प्रतीतिर्भवति तत्तथोक्तम् ॥ ६२-१६३ ॥ किमित्येवं वेश्याद्यशेषत्रीसङ्गपरिहारः करणीयः ? उच्यते-तीव्रसंसारकारणत्वात् । एतदेव दृष्टान्तेनाह-" सम्मट्ठिी वि" गाहा ॥ कृतागमोऽभ्यस्तागमः ।। अतिविषयानुरागेण यत्सुखं तद्वशगः ॥ सत्यकि ज्ञातमेतत् ॥o____ “आभरणाऽऽणयणकए, गया सुजेद्वा न जाव आवेइ । ता चेल्लणं पि घेत्तुं, गयंमि सेणियमहाराए" ॥ १ ॥ निबिडपडिबंधबंधुरधुरा विऊ(ज)इ चेल्लणा वि वंचे। अलमलमिमेहिं ता तत्तवित्तिसोगेहिं भोगेहिं ॥ २॥ इय अइविरत्तचित्तेण, चेड. गाई समग्गगुरुवरगं । अणुजाणावइ पव्वज्जमजिउं तो सुजेटुस्स ॥ ३ ॥ चंदणबालापासे, पव्वज्जिय अजिणेइ तिव्वतवं । आयावइ काउं काउसग्गकरणेण वसहीए ॥ ४ ॥ एत्तो य अइपयंडो, परिवायगसेहरोऽत्थि सुसमत्थो । बहुविविजाहिं असेसकजसज्जाहिं पेढालो ॥५॥ नियविज्जाणं ठाणं, सुपहाणं सारसाहसनिहाणं । सव्वत्थ स जोयइ कपि, पुरिसमिक्खइ न जा ताव ॥६॥ दळूणऽजसुजेटुं, आयावितिं कयाइ स तिगुतं । चितेइ होइ एयाए, अत्तओ मज्झ विज्जनिहीं ॥ ७ ॥ रिउसमयं तो तीए, नाउं सोधूमियं विउव्वित्ता । भमरसरूवो होऊण, गुज्झमझमि पविसेइ ॥ ८॥ बीयं खिवेइ खेत्तंमि, तंमि आविब्भवेइ जह गब्भो। सहसा धसक्किया सा, चिंतइ हा हा किमेयं ति ॥ ९॥ पञ्चक्खं चिय नियबंभचेरचारुत्तणं हि मह ताव । विरियं विणा न गब्भाऽऽविन्भावो ता किमच्छेरं ॥ १० ।। जइवि जणो जंपिस्सइ, कोइ न मजायलजसंजमिओ। नियए वि तहावि न माइ,
PerencCPCRemecorre
|॥३७९॥