________________
उपदेशमाला-0 विशेषवृत्ती
॥३७८॥
विस्मृत क्वचित्कर्तव्ये लता च गणे'-गच्छे गामात यो
areekacRECORRECReadeepeezepeezmade
एगदिवसेण बहुआ, सुहा य असुहा य जीवपरिणामा। इक्को असुहपरिणओ, चइज्ज आलंबणं लब्धं ॥ १६०॥
10 एकाकिसासव्वजिणप्पडिकुटुं, अणवत्था थेरकप्पभेओ अ । इक्को अ सुआउत्तोवि हणइ तवसंजमं अइरा ॥ १६१॥ I वेसं जुष्णकुमारि, पउत्थवइथं च बालविहवं च । पासंडरोहमसइं, नवतरुणिं थेरभजं च ॥ १६२ ॥ सविडंकुब्भडरुवा, दिट्ठा मोहेइ जा मणं इत्थी। आयहियं चिंता, दूरयरेणं परिहरंति ॥ १६३ ॥ सम्मद्दिठी वि कयागमो वि अइविसयरागसुहवसओ। भवसंकड म्मि पविसइ, इत्थं तुह सच्चई नायं ॥ १६४ ॥
'परस्परसम्बन्धो'-ऽन्योन्यघट्टनं भवति । तथा 'सौख्यं '-वैषयिकं तुच्छं' न किंचित्कारणाभावात् । ' शरीरपीडा'-परीषहोदयस्यावश्यंभावित्वात् । तथा स्मारणवारणाचोदनाश्च भवन्ति । तत्र विस्मृते क्वचित्कर्तव्ये भवतेदं न कृतमिति स्मारणा | अकतव्यानां निषेधो वारणा । उक्तमप्यकुर्वत्यसकृत् खरमधुरवचनैः प्रवर्तन नोदना । 'गुरुजनाऽऽयत्तता च गणे'-गच्छे गुरुमनाट. च्छच ह्युच्छ्वासव्यतिरेकेण गच्छे न किंचित्कत्त लभ्यत इति ।। १५५ ॥ एवं तर्हि कृतं गच्छे न एकाक्येव धर्म कुर्यामिति यो मन्येत तं प्रत्याह-" एकस्स" गाहा ।। एकस्य कुतो धर्म इत्यत्र हेतुद्वारेण विशेषणम्- सच्छंदगई मईपयारस्स'-स्वच्छंन्देनस्वकीयाभिप्रायेण गतिमत्योबहिश्चेष्टाबुद्ध्योः प्रचारो यस्य स तथा हि गुर्वनायत्तस्य नास्ति धर्म इत्यर्थः । किंवा करोत्वेक इत्यत्र-'कृत्य'मिति शेषः । 'पइन्नपमायजणाओ त्ति'-प्रकीर्णादितस्ततो विक्षिप्तात्सर्वत्र सुलभात्स्त्रोलोकात् 'उच्चारपासवणेत्यादि' । तथैकाकी उच्चारप्रश्रवणादिबाधया परवशः सद्रवेण-सजलेनोपलक्षणत्वात्सभक्तेन च भाजनेन विहस्तो व्यग्रकरः सन् नितरां क्षिपति रक्षाऽनपेक्षपातेन प्रेरयति यदा तदानीमुडाह-प्रवचनलाघवं 'वा' शब्दादात्मसंयमविराधनां च करोति । द्वितीयादिसद्भावे तु तद्दशायां तेन साहायककारणान्न कश्चिदोषः ।। 'चएज्ज'त्ति-त्यजेदुज्झेत्संयममिति गम्यते ॥ १५६ तः १६० ।। 'सव्वजिणप्पडिकुटुं' ति
| ॥ ३७८ ॥ एकाकित्वमिति गम्यते । तथाह्यस्मिन् सत्यनवस्था भवति प्रमादप्रायत्वात्प्राणिनामपरेषामपि तथा प्रवृत्तेः । अतः स्थविरकल्पभेदश्च
sezepeperoenoeaeperpeneera