SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ मेघकुमार उपदेशमालाविशेषवृत्ती कथा। COPeacoccccccccc दुहत्तो ॥ ९५ ।। चलिउमसत्तो तत्तो, दिट्ठो निव्वासिएण एक्केण । तरुणकरिणा सरोसं, दसणेहिं सियग्गभागेहिं ॥ ९६ ।। पिटुपएसे भिन्नो, अहियाससि दुरहियासवियणभरं । जा सत्तदिणा वीसा समहियमेगं च वाससयं ॥ ९७ ॥ जीवित्ता अट्टवसट्टमाणसो मरिउमह समुप्पन्नो। एत्थेव भारहे विंझसेलमूले महारत्ने ॥ ९८ ॥ चउदसणो उध्धुरकुंभभासुरो गंधसिंधुरत्ताए । सत्तंगपइट्ठाणो, सरयब्भसमुज्जलसरीरो ॥ ९९ ॥ पत्तो तारं तारुन्नयं च जूहाहिवो अहेसि तुमं । सबरजणेणं 'मेरुप्पहो'त्ति संठवियवरनामो ॥१००।। लीलाए चंकमंतो, नियपरियरपरिगओ वणे तत्थ । पेच्छिसु तुमं कइया वि, गिम्हकाले वणवरिंग ॥१॥ लग्गमुदग्ग जाईसरिया तकालमेव पुब्बिला । अप्पा महया कटेण, रक्खिओ ताओ दावाओ ॥२॥ परिभाविउं तुमे तो, दावो एसो सयावि गिम्हमि । होही ता पडियारं, चिंतेमि अणागय किपि ॥ ३ ॥ पढमे पाउससमए, नियपरियरपरिगएण तो तुमए । गंगादाहिणकूले, अखिलं रुक्खाइ उक्खणियं ॥४॥ विहियं एग सुविसाल-थंडिलं लग्गउग्गअग्गिस्स । एगंतेणाऽजोग, पुणो वि तो पाउसस्संतो ॥५॥ तं चेव निययपरियरसमन्निओ सव्वओ विसोहिंसु । वासारत्तस्संते वि, तं विसोहिंसु तह चेव ॥६॥ इय विहियसुत्थभावो, पइवरिसं अन्नया तहेव दवो । जा एतं संपत्तो, सपरियरो थंडिले तत्थ ॥ ७॥ अन्ने वि रनजीवा, तत्थ पविट्ठा दवाउ संतदा । तह जह कत्थइ थेवंपि, कोइ सक्का न फंदे ॥ ८ ॥ तणुकंडुयणनिमित्तं, अहऽन्नया ते कमो समुक्खित्तो । बलवंतपेल्लिओ तप्पएसमेगो गओ ससओ ॥९॥ दिवो तए दयाए, तक्खणमाऊरियं मणं तुज्झ । नियवेयणमगणंतेण, धारिओ सो तहेव तए ॥११०॥ तीए दयाए अइदुकराए, तुच्छीकओ भवो तुमए । मणुयाऽऽउयं निबद्धं लद्धं सम्मत्तबीयं च ।।११।। अड्ढाइजदिणंते, उबसंते वणवमि जीवगणे । निस्सरियंमि पएसा, ताओ पायं तुम मोत्तुं ॥ १२ ॥ जा जासि ताव थेरत्तणेण परिजुन्नसुन्नसव्वंगो। रुहिराऊरिय संधिठाणो दूरं परिकिलंतो ॥ १३ ॥ वजाहओ व्व सेलो, धसत्ति धरणीए धीर ! पडिओऽसि । दाइजराउरकाओ, काग-सियालाइभक्खणओ ॥ १४ ॥ तिक्खं तितिक्खमाणो, वियणं दिवसाणि तिन्नि जीवित्ता । वाससयमाउयं पालिऊण सुह भावणोवगओ |॥ १५ ॥ कालं काऊणिह धारिणीए, कुच्छीए पुत्तभावेण । उववन्नो ता मेह !, तुमए एयारिसी वियणा ।। १६ ।। सोढा तिरिए DowRcoERecroccoren ॥३७६ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy