________________
उपदेशमालाविशेषवृत्तौ
॥ ३७५ ॥
दमुपचितश्रीविलासाः प्रयासाः, भोगा रोगानुगमविषमाः प्रेमटङ्कः कलङ्कः । वामः कामः किमपि महती राज्यसम्पन्महाऽऽपद्गर्वः खर्वक्रम इह भवे किं नु तत्प्रीतये यत् ॥ ७५ ॥ अह पुण पुणो वि दीणं, दुहियं जणणिं च बंधवजणं च । पव्वज्जापडिकूलं, भासंतमणुत्तरं काउं ॥ ७६ ॥ चित्तेहिं जुत्तिजुत्तेहिं, सत्तसारेहिं सोवयारेहिं । पच्चुत्तरेहिं एत्तो, अप्पा मोयाविओ तेण ||७७ || संगप रिश्चायकरी, कायरजणजणियविम्उक्करिसा । दिक्खा सुतिक्खभवदुक्ख - मोक्खदखा तओ गहिया || ७८ || गणसामिस्सुवणीओ, संज्झासमए कमाणुसारेण । संथारगभूमीसुं, विभज्जमाणासु मेहस्स ।। ७९ ।। जाया दुवारदेसे, सा साहूणं उक्तिनिताणं । कारणवसेण पायाइएहिं संघट्टयस्स दढं ॥ ८० ॥ अच्छिनिमिलणमेत्तंपि, नेव जायं निसाए झाइ तओ। अब्बो गिहवासगओ, सगोरवो आसि समहं ।। ८१ ।। इहि वितण्हचित्ता, एवमिमे परिभवंति मं मुणिणो । ता दुक्करं मुणित्तणमसक्कणिज्जति मे भाई ।। ८२ ॥ पुच्छित्ता भगवंतं, पभायसमए गिहं पुणो जामि। अह सह साहूहिं गओ, सुरूदए सो जिणसगासे ॥ ८३ ॥ भत्तीए वंदित्ता, सामं ठाणे नियंमि उबविट्ठो । संभासिओ जिणेणं, जह मेह ! इमेरिसो तुज्झ ॥ ८४ ॥ जाओ राओ भावो, जह गेहमुवेमि तं च ते जोगं । नहु चिंतेउं जं तं तइयभवे कुंजरो आसि ।। ८५ ।। एत्थेव भरवासे, वेयड्ढ गिरिस्स पायमूलंमि । वणयरविहियसुमेरू पहनामो चंगसर्व्वगो ॥ ८६ ॥ करिकरिणिमहाजूहेण सव्वा निचमणुगमिज्जंतो । रइरसपसत्तचित्तो, पइसिंधुरदुद्धरारंभो ॥ ८७ ॥ गिरिकुहरे वणेसुं, नईसु निज्झरवरेसु । अक्खंडचंडभावो, आहिंडसि तं विगयसंको ।। ८८ ।। पत्तंमि गिम्हकाले, खरेसु वायंत वासु । अंधारियासु उध्धूयधूलिधंधोलियदिसासु ॥ ८९ ॥ वंसाईसु परोप्पर - संघरिसाओ निरंतरतरूसु । दावानलमुत्पन्नं, पाससि पलयाऽनलं व तुमं ।। ९० ।। डज्झतेसु वणेसुं, सरणविहीणे पलायमाणंमि । सव्वंमि सावयगणे, भीमारवभरियभुवणयले ॥ ९१ ॥ बहुधूमधूमलासु, दिसासु वणवन्हिणा समारद्धे । सव्वंमि भासरासीकाउं तणकटुकूडंमि ॥ ९२ ॥ तज्जालावलिदूमियदेहो संकुचियथूरकरपसरो । उक्कडचिकाररवो, छडूंतो लिंडपिंडे य ।। ९३ ।। छिंदतो वल्लिवियाणगाइ तिन्हाछुहापरढुंगो । परिचत्तजूहतत्ती, पलायमाणो सरं एगं ॥ ९४ ॥ पत्तो अइतुच्छजलं, कद्दमबहुलं, अतित्थमोइन्नो । तत्थ जलमलभमाणो, पंके खुत्तो अइ
मेघकुमारकथा ।
।। ३५ ।।