________________
CRemoc
उपदेशमाला-0 अस्सरहं चाउघंटमारूढो। गंतूण पयाहिणिऊण, पणमिऊणं च आसीणो ॥ ५५ ॥ अह कहइ पहू जह जलिय-जल
मेघकुमारणजालासमाउले गेहे। नो जुत्तमवढाणं, सुबुद्धिणो तह इममि भवे ॥५६॥ जम्मजरामरणकरालियंमि पियविप्पओगविसमंमि । विशेषवृत्तौ|
कथा । विज्जुजोए व्व चले, तुसखंडणमिव असारमि ॥ ५७ ।। इह हि विसयं धणिद्धो, स सोयधूमधयारसंरुद्धो। अणुसयफुडप्फुलिंगो, IN ॥ ३७ ॥ कलहतडकारदुव्वारो॥५८॥ सययं पि अप्पियप्पिय-संजोगविओगजालजालिल्लो । दुहवणदवोत्थिलग्गो, विज्झावणमस्स तो जुत्तं ॥५९।।
एयं विज्झाउँ, नऽन्नो जिणधम्मवारिवाहाओ। अत्थि समत्थो कत्थइ, ता सो सम्मं गहेयव्वो ॥ ६० । इय देसणाऽवसाणे, पडिबुद्धेसुं बहूसु पाणीसु । रोमंचकंचुयंचियसरीरनयणंसुजलकलिओ ॥ ६१ ॥ दाउं पयाहिणाओ, अभिवंदइ विनवेइ इय मेहो । जं तुब्भे भासह साहु, नाह ! तं अवितहं चेव ।। ६२ ॥ इच्छामि सामि ! तुम्हाणमंतिएऽवस्समेव निक्खमिउं । नवरि नियनाइलोयं, पुच्छामि तओ गओ सगिहं ।। ६३ ॥ जणणिं भणेइ अम्मो ! भयवं अभिवंदिओ महावीरो। निसुओ य तस्स धम्मो, कन्नसु
हासारसारिच्छो ॥ ६४ । पडिभणइ भूरितोसेण, सा तओ जाय ! जायजम्मफलो। तुममेकोच्चिय कयलक्खणो व संपन्नपुनिच्छो N|॥ ६५ ॥ जेण भुवणेकभाणुस्स, पासमाणेण वयणसरसिरुहं । निसुओ धम्मो अन्नस्स, कस्स एयारिसं सुकयं ।। ६६ ।। भणियं | मेहेण तओ, अम्मो! इच्छामि तस्स पयभूले । गिहवासाओ, इमाओ, निक्खमिउं तिक्खदुक्खाओ ॥ ६७ ॥ खरपरसुपहयचंपयलयव्व सा झत्ति धरणिवीमि । पडिया विडियसव्वंग-भूसणाभग्गसोहग्गा ॥ ६८ ॥ पवणेण सीयलेहिं, जलेहिं बहलेहिं चंदणरसेहि । सित्ता सुबहु तह तालविंटपरिवीइया संती ॥ ६९ ॥ उम्मीलिय अच्छिीजुयला-पञ्चागयचेयणा भणइ तणयं । उंबरपुष्फ
व तुम, सुदुल्लहो कहवि लद्धोसि ।। ७० ॥ ता जाव अहं जीवामि, ताव एत्थेव निच्चुववससु । तुह विरहे फुट्टइ पक्कदाडिमं | पिव मणो मज्झ ।। ७१ ॥ परलोयंतरियाए, मए पवजं तुमं करेजासि । एवं च कए सुंदर!, कयन्नुयत्तं कर्य होइ ।। ७२ ।।
॥३७४॥ मेघः-जलबुब्बुय-विज्जुलया-कुसग्गसंसग्गनीरसारिच्छे । मणुयाण जीविए मरणमग्गाओ पच्छओ वावि ।। ७३ ।। को जाणइ कह मच्चू , होही बोही सुदुल्लहा एसा । ता धरियधीरिमाए, अंबाए अहं विमोत्तव्यो ॥ ७४ ।। किंच मातः-“योषा दोषास्प
भिणइ भूरितोसेण सिहं । निसुआ
deezeenewereeDepe
DemeroecoerceloenezoeDece
म तिक्खदुक्ल