________________
उपदेशमालाविशेषवृत्तौ
॥ ३७३ ॥
रियदिसोहो । चलमणिकुंडलसाली-ससिव्वकविजीवसंवलिओ ॥ ३५ ॥ जंपेइ पणयसारं किं फलं तोडभओ पडिभणेइ । मम चुलमाउयाए, इमेरिसो डोहलो जाओ ॥ ३६ ॥ ता सा पडिपुन्निच्छा, जह जायइ तह तुमं लहु करेहि । आमंति भणिय तक्खणमेव विव्वइ घणालीओ ॥ ३७ ॥ तथा — जम्बूनां निभृता मधूनि सुमनःपुञ्जे पिबन्ताभ्रंशं, कीराः पक्वफलाशया मधुकरीम्बन्ति मुञ्चन्ति च । कीराणामपि किंशुकक्षितिरुहः पत्रैरभिन्नत्विषां पुष्पभ्रान्तिभिरापतन्ति सहसा चञ्चूषु भृङ्गाङ्गना ।। ३८ ॥ एवं चनीसेस पाउसारंभ - निव्भरे माणियंमि दोहलए । धारिणिदेवीए सो, जहागयं पडिगओ देवो ॥। ३९ ।। अइवाहियवाहिविहीणदेहया साहिए य नवमासे । सव्वंगोवंगविराय-माणमाणंदकंद व ॥ ४० ॥ सुकुमालपाणिपायं, लक्खणपडिपुन्नविग्गहाऽवयवं । पुव्वदिसादिणनाहं व, पुत्तरयणं पसूया सा ॥ ४१ ॥ रभसवससिढिलपरिहाण - पक्खलंती वि तूरमाणगई । वद्धावइ वरचेडी, पियंकरा नामिया निवई ॥ ४२ ॥ तो सो जमंगलग्गं, वत्थालंकारजायमइरुइरं । तं से सव्वं पि हु पारितोसियं देइ दासीए ॥ ४३ ॥ अवणीयदासिभावं, सयं सिरं धाविऊण तं कुणइ । पियभासणाओ तुट्ठो, वियरइ रसणं सुवन्नमयं ॥ ४४ ॥ बद्धावणयं पारद्धमुध्धुरं सयलनयरसामन्नं । दिज्जंतभूरिदाणं, वज्जंतणवज्जआउज्जं ।। ४५ ।। उस्कमुकरं भडपवेससुन्नं अदंडिमकुदंडं । मुत्ताहलसोहियसत्थियं च जायं पुरं सव्वं ॥ ४६ ॥ पत्तंमि दसम दिवसे, सम्मानिय बंधवे सुहिंगणे य । अम्मापिऊहिं मेहोत्ति, तस्स संठावियं नामं ॥ ४७ ॥ चंक्रमणाइमहुसव-सहस्स संलालिओ गिरिगओ व्व । चंपयतरू स लग्गो, वित्थरिडं देहसोहाए ॥ ४८ ॥ समए सो सयलकलाकलावकुसलो विसालसिरिनिलयं । पत्तो तारुन्नमणुन्न - तुल्ललायन्नजलरासिं ॥ ४९ ॥ तत्तो तुल्लकुलाओ, तुल्लकलाओ कलंकमुक्काओ । धन्नाओ कन्नाओ, ऊढाओ अट्ट तुट्टेण ॥ ५० ॥ एक्केको पासाओ, सेणियरन्ना विइन्नाओ तासिं । घरउवगरणं सव्वंपि, दिन्नमन्नपि सुपभूयं ॥ ५१ ॥ ताहिं समं सो विसए, विसायलेसेण विरहिओ हियए । जावुवर्भुजइ दोगुंदुगोव्व देवालए देवो ॥ ५२ ॥ ताव भुवणेकभाणू, साणुकोसो सो जियाण सव्वाण । अरिहाअपच्छिमो वद्धमाणसामी समोसरिओ ॥ ५३ ॥ उज्जाणे गुणसिलए, पत्तपउत्ति सपरिजणो राया, बंदणवडियाए पुराओ, निग्गओ सग्गसामिसमो ॥ ५४ ॥ सह मेहो वि कुमारो
मेघकुमार
कथा ।
॥ ३७३ ॥