________________
उपदेशमाला
विशेषवृत्तौ
॥ ३५६ ॥
रायबीयभूयनरं । जं निसुयमासि राया, बिंबंतरिओ म्हि होहामि ॥ २८ ॥ महिमंडलं भमंतो, पत्तो तो मोरपोसगग्गामे । चाणको परिवायग-वेसधरो मंदतणयमि ॥ २९ ॥ तंमि य गामे गामाहिवस्स धूयाए डोहलो जाओ । चंदपियणंमि न य सो, सक्किज्जइ पूरि कवि ॥ ३० ॥ तो सा अपुज्जमाणंमि, तंमि विच्छायवयणतामरसा । अच्चतमिलाणतणू, जीवियसेसत्तणं पत्ता ॥ ३१ ॥ भिक्खं गबेसमाणो, सो पुट्ठो जइ परं इमं गब्भं । मह देह चंदबिंबं, ता हूं पाएमि एवं ति ॥ ३२ ॥ वुत्ते पुन्निमदिवसे वियो पडमंडवो कओ तस्स | अंतो विहियं विवरं, पत्तो तो मज्झरतंमि ॥ ३३ ॥ जं जं रसालुदव्वं, तं तं मिलित्तु भरियखीरस्स । थालं तक्खणसुत्तुट्टिगा य सा सहरिसं भणिया ॥ ३४ ॥ पेक्खेसि पुत्ति ! चंदं पिवेसु जा पाउमुज्जया ताव । पच्छन्नठिओ पुरिसो, मंदं छाएइ तं छिडुं ॥ ३५ ॥ अवणीओ डोहलओ, कमेण जाओ सुओ कयं नामं । जह एस चंदगुत्तो, पुत्तो चंदस्स पाणाओ ॥ ३६ ॥ सो संवड्ढइ पइदिवसमेव रज्जाणुसारिचरियपरो । चाणक्को अत्थत्थी, हिंडइ महिमंडलमसेसं ॥ ३७ ॥ विवि पव्वयागरपमुहठाणेसु मग्गए निउणं । रुप्पाइधाउविवराणि, अविरयं चिंतिऊणेवं ॥ ३८ ॥ " आलस्यं स्त्रीसेवा, सरोगता जन्मभूमिवात्सल्यम् । सन्तोषो भीरुत्वं, षट् व्याघाता महत्त्वस्य ॥ ३९ ॥ " अन्नंमि दिणे सो चंदगुत्तकुमरो रमेइ डिंभेहिं । सह पुइपालकीलाहिं, देइ देसाई तेसिं च ॥ ४० ॥ एत्थाऽवसरे पत्तो, चाणको तं निएइ रममाणं । दिज्जउ अम्ह वि किंपि त्ति, मग्गिओ तेण सो भइ ॥ ४१ ॥ एयाओ गावीओ अंगी कुरु । चाणाक्यः — मं न कोइ मारेज्जा । चन्द्रः - एसा वसुंधरा वीरलोयभोज्जा, न उ कमेण ॥ ४२ ॥ नायमणेणं जह कालपत्तमस्सात्थि वयणविन्नाणं । कस्सेस सुओ पुच्छर, कहियं परिवायगस्सत्ति ॥ ४३ ॥ चाणक्केण निवेइयमेसो परिवायगो अहं चेव । आगच्छ वच्छ ! भूवं, करेमि तं इय पलाणा ते ॥ ४४ ॥ मि लिओ अवद्धमूलो लोगो, उवरोहियं च कुसुमपुरं । नंदेणामंदबलेण, सो य वित्तासिओ सहसा ।। ४५ ।। तस्साssसवारचाराणुगेण नंदेण वहिउं पच्छा । कालन्नुयाण तेणं, पउमसरे वोलिऊण लहुं ॥ ४६ ॥ दिन्नं पोइणिपत्तं, सीसपएसंमि चंदगुत्तस्स । जह केणावि न निज्जइ, सयं तु जाओ सपरियट्टो ॥ ४७ ॥ लग्गो पक्खालेडं, सिलाए वत्थाणि अन्नरयगस्स । तं वित्तासइ साहणमितं
चन्द्रगुप्त
चाणक्य
कथा |
।। ३५६ ।।