________________
श्रेणिक
उपदेशमालाविशेषवृत्तौ ॥३३३॥
कोणिककथा।
PeeneKIPEPORaeeeee
स विसज्जियदेवो, मंतिपडिवन्नसव्वतव्वयणो। अणुणेऊणं नीओ, नयरस्सम्भंतरे रन्ना ॥ ५३॥ मन्नाविऊण रायाणमवसरे महरिहाए रिद्धीए । निक्खमियतिक्खखमाम्गधारतिव्वं तवं चरइ ॥ ५४ ॥ संभरइ सव्वपुव्वाणि, पुव्वजम्मंमि पढियपुव्वाणि | समए सेढीआरूढकेवलो सिवपयं पत्तो ॥ ५५ ॥ इति तेतलिपुत्रकथा ॥ अधुना भ्रातृद्वारमुद्दिश्याहविसयमहरागवसओ, घोरो भायाऽवि भायरं हणइ । आहाविओ वहत्थं, जह बाहुबलिस्स भरहवई ॥१४७॥ भज्जाऽवि इंदियविगारदोसनडिया करेइ पइपावं । जह सो परसिराया, सूरियकताइ तह वहिओ ॥ १४८॥ सासयसुक्खतरस्सी, नियअंगसमुन्भवेण पियपुत्तो । जह सो सेणियराया, कोणियरण्णा खयं नीओ ॥ १४९ ।।
भरतबाहुबलिकथा च 'धम्मो मएण हुँतो' ॥ २५ ॥ इत्यत्र कथितैव ॥ साम्प्रतं भार्याद्वारमाश्रित्याह-" भज्जावि" गाहा । प्रदेश्याख्यानकं च नरयगइ गमणे ॥ १०३ ॥' त्यत्रोक्तंमेव ।। पुत्रद्वारोद्देशेनाह-" सासय" गाहा । शाश्वतसौख्ये-मोक्षसुखे 'तरस्वी'-वेगवानचिरेणैव मीक्षगामी क्षायिकदर्शनत्वात् 'निजकागसमुद्भवे-औरसपुत्रेणापि प्रियपुत्रो यस्य स प्रियपुत्रो यथा श्रेणि- | कराजः कोणिकराजेन क्षयं नीतः ॥ १४९॥ तत्कथा चेयम्
सिरिवीरसामिणो अग्गभूमिभूयंमि रायगिहनयरे । आसि पसेणइ राया, देवी से धारिणी नाम ॥१॥ तग्गब्भसंभवो दब्भसुब्भसुब्भरजसोऽभिरामगुणो । पुहईसपसेणइणो, तणुब्भवो सेणिओ आसि ॥२॥ अन्नेवि अणेगे तस्स, संति पुत्ता तओ स IN चितेइ । को रजधुराधारणधीरो एएसु मे होज्जा ॥ ३ ॥ अह उववेसियसव्वे, पुत्ते पंतीए ते परिक्खेउं । परिवेसावइ पजत्तपायसं पत्थिवो सघयं ॥ ४ ॥ तो पच्छन्नं पारद्धिसाणए ताण तिक्खभुक्खभरे। मोयाविऊण राया, रहठिओ नियइ चिट्ठाओ ||५|| एगे आगच्छंते, ते टुं उद्वियं पलायति । अवरे थाले दुकंतएसु सुणएसु नासंति ॥ ६ ॥ अन्नेसिं भुक्खियमंडलेहिं सह भंडणं कु
ACCDCPCReceneDDCCO
३३३॥