________________
उपदेशमालाविशेषवृत्तौ ॥ ३२८॥
comperameezeraxcerpeod
थोऽपि प्रभविष्णुरप्यास्तां नीचादिरतो ममैवायं दोषो, न कदर्थयितुः । इदानीं किं कुष्यामः, किमिति निःकारणं कुप्यामः । कस्य
खजनरागचोपरि कुष्याम इति पर्यालोच्य धीरा महात्मानः 'अणुप्पिच्छ' त्ति-अविह्वला भवन्तीति ॥ १४०॥ तदेवं द्वेषत्यागमभिधायेदा
त्यागे स्कन्दनीमनुरागिणि स्वजनादिके रागत्यागं दृष्टान्तेनाह-" अणुराएण" गाहा । स्कन्दकाख्यानकं पुनरेतत्
| काऽऽख्या___सावत्थीए नयरीए कणयकेऊ राया । तस्स मलयसुंदरीगब्भसंभूओ खंदगो नाम कुमारो, अणुया सुनंदा नाम कन्नगा य । नकम्। सा य कंचि विसयाहिवस्स पुरिससीहराइणो दिन्ना । अन्नया सावत्थीए समोसढस्स विजयसेणाऽऽयरियस्स सगासे धम्मं सोऊण निब्बंधेण जणयमणुजाणाविय पव्वइओ खंदगकुमारो। कालक्कमेण य पवज्जिसु जिणकप्पं । पिया य से अवञ्चसिणेहेण पढमदिवसाओ आरब्भ तस्सोवरि सियायवत्तं धरावेइ । कालक्कमेण विहरंतो सो गओ कंचि विसयं । तत्थ य ओलोयणट्ठियाए कणि?भइणीए सुणंदाए दिट्ठो रच्छाए संचरंतो । तओ अकम्हा अमंदाऽऽणंदकंदकंदलुब्भेयाओ जाणिज्जइ मज्झ जेट्ठो एसो सहोयरोत्ति । । तीए परूढपोढभाउसिणेहाए सुचिरं सिद्धिबंधुरदिवीए निरिक्खिज्जमाणो खंदगकुमारो दिवो पुरिससीहेण राइणा, चिंतियं च अणवगयतत्तेण तेणं । अणायारमायरिस्सइ अवस्समेसा दिद्विराएणमेएणं मज्झ पत्ती । ता विणासेमि सिग्धमेयं समणगंति चिंतिऊण तहा करावियं रहे राइणा ।। " कामगहिल्ला भुल्ला, बोल्लेमो ताण सम्मुई किमिह । बहुसम्मुहजोइर-सिंखलस्स अविलिंति नेत्ते जो” ॥ १॥ बीयवासरे रुहिरधारारुणं मोहपुत्तिं सउणिमुहाओ पुरओ पडियं पेक्खिऊण भणिया सुणंदाए दासी । हा हा हला! कहेहि किमयति । तीए भणियं सामिणि ! जो तुमे तीयदिणे दिवो साहू सो केणावि वावाइओ, तस्सेसा मुहपोत्ती पक्खिणा पाडियत्ति, सोऊण सहसत्ति गया मोहं । समासासिऊण सामिणि ! किमेयंति, पुच्छिया तीए साहेइ । जाणेमि मज्झ सोयरो खंदगकुमारो सो होजत्ति । एयारिसं मे नेहाणुबंधो कहेइ । न मज्झ अन्नं दह्ण इमेरिसा चित्तनिव्वुई।
INI || ३२८॥ यतः-पादा हिमांशोर्ललितं वधूनां गन्धः खजां भ्रातृसमागमश्च । एककमप्येष मुदं विधत्ते, कः संहतानां पुनरस्तिमल्लः ॥ १॥
Keepepeperpezoecoeepepero