________________
उपदेशमालाविशेषवृत्तौ
एवं वियप्पयंतीए तीए तक्खणं चेव पेसिओ खंदगकुमारवुत्तंतोवलंभत्थं लेहवाहओ सावत्थीए । आणिओऽणेण पडिलेहो । जहा खंदगकुमारो रजं वजिऊण पव्वइओ। जिणकप्पं च पडिवज्जिय गओ कंचि विसयं, छत्तहारो से पिउणा पव्वज्जाओ आरम्भ
भातृकोत्सवपडिचारगो कओ त्ति । तओ तं लेहं वाइऊणमेयाए छत्तहारचिंधओ निच्छिओ चित्तसंवाई अटो । नायपरमत्था य महापलावे
01 प्रवृत्ति
6प्रारम्भः। काउमाढत्ता एसा-हा भाय! भाय ! हाहा, हयम्हि मह किं न देसि पडिवयणं । केण कयं पावेणं, पावमिणं अहह विहिदंडो ॥१॥ इच्चाइ पलवमाणी य, नद्रचित्ता तओ जाया । अणुतावताविएण, राइणा परिभावियमेयं ॥ २॥ इय मह बुद्धी धिद्धो, हणियव्वा नावराहिणो वि मुणी । पच्छन्नपावपावयपलीविओ कह जीयामि अहं ॥ ३॥ कज्जविणासे जाए, जह बुद्धी बंधुरा परिष्फुरइ । तह जइ पढमं चिय सा, हविज ता को विसूरेज्जा ॥४॥ किं चैतदपि न परिभावितं मया-“ कुश्रुतं कुपरिज्ञातं, कुदृष्टं कुपरीक्षितम् । पुरुषेण न कर्त्तव्यं, नापितेन यथा कृतम् ॥ ५ इति" ॥ तओ पहाणमंतीहिं भाइसोगाऽऽवेगविघायणाय बहुपेक्खणपरेणप्पगारा काराविया पुरओ। कह कहवि अदिट्ठपुव्वपेच्छणप्पगारेहिं अवणीओ से सोगो, तप्पभिइ तंमि देसे आइन्नो भाउगूसवो लोगेसु ॥ १४१ ॥ साम्प्रतममुमेवार्थ दृढ्यन्नाहगुरु तरुतरो अ अइगुरु, पियमाइअवच्चपियजणसिणेहो। चिंतिजमाणगुविलो, चत्तो अइधम्मतिसिएहि ॥ १४२॥ अमुणियपरमत्थाणं, बंधुजणसिणेहवइयरो होइ । अवगयसंसारसहा-वनिच्छयाणं समं हिययं ॥ १४३ ॥ माया पिया य भाया, भज्जा पुत्ता सुही य नियगा य । इह चेव बहुविहाई, करिति भयवेमणस्साई ॥ १४४ ॥ माया नियगमइविगप्पियम्मि अत्थे अपूरमाणम्मि । पुत्तस्स कुणइ वसणं, चुलणी जह बंभदत्तस्स ॥ १४५॥ सव्वंगोवंगविगत्तणाओ, जगढणविहेडणाओ अ । कासी य रज्जतिसिओ, पुत्ताण पिया कणयकेऊ ॥ १४६ ॥
॥३२९॥ गुरुर्गुरुतरोऽतिगुरुश्चेति त्रितयं क्रमेण पितृमात्रादित्रयेणाऽभिसम्बध्यते । तत्र पित्रा सह माता पितृमाता अपत्यानि-पुत्रादिनि
eeDomerseeneRecenever