________________
उपदेशमालाविशेषवृत्तौ
प्रदक्षिणा त्रयमंहिद्वितयों प्रणम्य सुरिणाम् । योजितपाणिपयोजः, पुरतो निषसाद सानन्दः ॥ २२॥ नवजलधरगम्भीरध्वानेनाss
10 क्षमायां सहरम्भि देशना प्रभुभिः । ज्ञात्वा ज्ञानविशेषादमूढलक्ष्यैः परोपकृतिम् ।। २३ । “ कंचित्तावद्वयथयतितरां रौद्रदारिद्रयमुद्रा, कंचित्प्रौढप्रणयिविरहः क्लेशपात्रीकरोति । रोगावेगः कमपि कुरुते सर्वथैव श्लथाशं, संसारेऽस्मिन्नहह गहने कः सुखी जन्तुरस्ति ॥२४॥"
समल्लाख्या
नकम् । किंच-संसारसागरेऽस्मिन्नुन्मजनमजनव्यसनवशगैः। यतनीयं भो भव्याः, सद्धर्मप्रवहणारोहे ॥ २५ ॥ इह जन्मन्यनुपार्जितपुण्याः पान्था यथा विपाथेयाः। भवमार्गे भ्राम्यन्तो, जीवाः सीदन्त्यनन्तेऽस्मिन् ॥ २६ ॥ धनकनकराज्यवाज्यादिसम्पदः सम्मदा मदाश्वामी । इहभवलब्धाः करिकर्णताललीलाः स्पृशः सर्वे ॥ २७ ॥ यदुपचित्तं पूर्वभवे, तदिहभवे भुज्यते प्रमत्तश्चेत् । प्रेत्य तदा किं कुशलं, बीजभुजः कर्षकस्येव ।। २८ ॥ स पुनर्धर्मः कर्मक्षयार्थमित्थं समर्थयाञ्चक्रे । प्रत्रज्या जनेन्द्री, यदय॑ते जिष्णुभिर्विषयान् ॥ २९ ॥ निःशेषदोषशोषादेषा मोक्षाख्यसौख्यमुपनयति । त्रिदशेश्वरादिसौख्यान्यनुषङ्गात्कृषिपलालमिव ॥ ३० ॥ मृत्योमृत्युरियं खलु, परब्रह्मपरमबन्धुरता। मन्मथमथनपथस्थितिरस्थितिरेनः कलङ्कस्य ।। ३१ ॥ अवसरमवाप्य सूरीनथ विज्ञपयां चकार वीरवरः । यदि योग्यताऽस्ति भगवस्तदाऽस्तु दीक्षाप्रसादो मे ॥ ३२ ॥ गुरुभिरवगम्य रम्य, सामथ्र्य सिद्धिसाधने तस्य । अभिधीयते स्म कार्षीर्मा प्रतिबन्धं मुहूर्तमपि ॥ ३३ ॥ गुरुवचनानन्तरमेव, राज्यसौस्थ्य विधाय धीरधिया । प्रव्रज्यामव्याजामुरीचक्रे गुरूपहिताम् ॥ ३४ ॥ अधिगतविशुद्धसिद्धान्तसार्थपरमार्थमार्गगीतार्थः । प्रास्तावीत्प्रस्तावे जिनकल्पं निर्विकल्पमनाः ॥ ३५ ॥ करिकिरिकेशरिदैत्य-सिदाशुपसर्गवर्गसर्गेऽपि । अविचलचेताः सत्त्वैक-तात्त्विकक्षुत्पिपाससहः ।। ३६ ।। पुरनगराकरकान्तारपर्वतादौ विहारमारचयन् । परिपाट्या प्राप्तः कालसेनपुरपरिसराऽऽरामे ॥ ३७॥ नाशावंशनिवेशाग्र-संगृहीताऽप्रकम्पकारः। कायोत्सर्गेणात्रैव, मणिमयस्तम्भ इव तस्थौ ॥ ३८ ॥ आलोक्य कालसेनः, प्रत्यभिजानाति तं तदाऽस्मार्षीत् । प्राक्तनवरस्यैकाकिनापि वन्दे |
७ ॥३२६॥ गृदीतो यत् ॥ ३९ ॥ अथ कोपादादिक्षदासादीन् दानवानिव नृशंसान् । वधबन्धतर्जनाताडनादिदुःखान्यचीकरत ॥४०॥ रे रे तव सा शक्तिः, क्व गता गन्तासि साम्प्रतं प्रहतः । प्रेताधिपपुरपदवी, जगदे तत्कुरु सुदृष्टम् ॥४१॥ चिन्तयति स्म महात्मा,
Deadeecaeeeeeeroecommerce