________________
उपदेशमाला- विशेषवृत्तौ |
PCODEORRECTececaceeraaeee
जाव भुवणभाणुणोऽणुमग्गलग्गो परिन्भमंतो नवमवासारत्तपज्जते कुम्मागाम संपत्तो। तस्स बाहिं वेसियायणो बालतवस्सी आया- 10 वेइ तस्सेसा उप्पत्ती
गुरुप्रत्यनीकचंपाए रायगिहतराले गोब्बरगामे गोसंखी नाम कोडुंबिओ, तस्स बहुमई नामेण भारिया । सा य अवियाउरी । इओ अ | गोशालकतरस अदूरसामंते चोरेहिं पहओ गामो एगो, तं हंतूण बंदिग्गहं व काऊण पहावंतेहिं एगा अचिरपसूया जुवई पयिइम्मि मारिए दृष्टान्तम् । चेडेण समं गहिया । चेडं च छड्डाविया, सो चेडो तेण गोसंखिणा गोरुयाणं गएण दिट्ठो गहिओ य । अप्पणियाए महिलियाए दिन्नो । तत्थ य पगासियं 'मह महिला गूढगब्भा आसि, सा संपर्य पसूय 'त्ति सूइया नेवच्छेण ठविया । सो वि संवड्ढइ बालओ। सा वि से माया चंपाए चोरेहिं विक्कीया वेसापाडए । सिक्खविया सव्वपि वेसासमायारं, जाया नाम निग्गया गणिया सो वि गोसंखियस्स पुत्तो जुवाणो जाओ संतो, घयसगडं गहाय चंपाए पत्तो। तत्थ नागरजणं जहिच्छाए कीलमाणमालोइऊण जायमयरद्धयाऽभिप्पाओ पत्तो वेसापाडए। तत्थ सो चेव से मायामाणसे लग्गत्ति दिन्नं गहणगं, वियाले हायविलित्तो तंबोलजुत्तो जा वच्चइ, तावंतरालपहे पाओ अमेझेण लित्तो । एत्थंतरे तस्स कुलदेवया मा अकिच्चमायरउ, बोहेमि त्ति बुद्धीए तत्थ पएसे सव्वत्थ गावीए रूवं विउरुव्विऊण ठिया । ताहे सो तं पायं तस्स वच्छस्सुवविदुस्स पुट्ठीए घसेइ । तओ सो वच्छओ विचिगिच्छाए भणेइ । अम्मो एस मम पुट्ठीए विट्ठा विट्टालियं पायं पुंछेइ । ताहे सा गावी भणेइ-कि वच्छ अधिई करेसि । | जो एसो अन्ज जणणीए सद्धिं संवासाय वच्चइ, सो अन्नं किं न अकिच्चं करेइ त्ति । एवं सोऊण तस्स एसा चिंता समुप्पन्ना। एयपि ताव अच्छरिज्जं जं गावी वच्छो य माणुसीए भासाए भासइ । जंपि जणणीए त्ति वुत्तं, तंपि पुच्छिस्सं ति पविट्ठो वेसहरे । तत्थोवविट्ठो य पुच्छइ एयं, का तुज्झ उप्पत्ती ?, तीए भणियं किं तुज्झ एयाए चिंताए ? । “सुतवस्सी सप्पुरिसा, पहाणरमणी महापहावमणी । सगुणेहिं गारविजंति, ताण किं मूलचिंताए ॥" एहि उवविसाहि सिज्जाए। तओ भणियं तेण अन्नपि एत्तियं ते मोल्लं देमि । साहसु सम्भावं सवहसावियाए साहियं से सव्वं सच्चं जहा छावं छहाविऊणाऽहमिह चोरेहिं विक्किणि
INI॥ ३१९॥
ConnecreCROCKERRCreae