________________
उपदेशमालाविशेषवृत्तौ
रागद्वेषयोरनिष्टत्वम् ।
20ezaezzreecameraeeroeeraaeeza
स्तेन च पतता पुरोवर्ती प्रवर्त्तमानरौद्रध्यानचूर्णिणतोऽसौ, गतः सप्तमनरकपृथिवीं, लोकस्तु नष्ट इति ॥ १२२ ॥ तदिदमविवेकविजृम्भितं विज्ञाय जिनवचनाल्लब्धे विवेके तत्र न प्रमादः कार्य इत्याह-" भवसय" गाहा 'गुणाकरे' त्युत्साहनाय सबहुमानं रणसीहसुतस्यामन्त्रणम् । प्रमादस्य च रागद्वेषौ हेतू अतस्तयोदोषोद्घट्टनद्वारेण परिहार्यतामाहजंन लहइ सम्मत्तं, लघृणवि जं न एइ संवेगं । विसयसुहेसु य रज्जइ, सो दोसो रागदोसाणं ॥ १२४ ॥ तो बहुगुणनासाणं, सम्मत्तचरित्तगुणविणासाणं । न हु वसमागंतव्वं, रागद्दोसाण पावाणं ॥ १२५ ॥ नवि तं कुणइ अमित्तो, सछवि सुविराहिओ समत्थोऽवि । जं दोऽवि अणिग्गहिया, करंति रागो अ दोसो अ॥ १२६ ॥ इहलोए आयासं अजसं च करति गुणविणासं च । पसर्वति अ परलोए, सारीरमणोगए दुक्खे ॥ १२७ ।। घिद्धी अहो अकज, जं जाणतोऽवि रागदोसेहि। फलमउल कडुअरसं, तं चेव निसेवए जीवो ॥ १२८ ॥ को दुक्खं पाविज्जा, कस्सव सुक्खेहिं विम्हओ हुज्जा । को न लभिज्झ मुक्खं, रागद्दोसा जइ न हुज्जा ॥ १२९ ॥
इत्यादि गाथाः षट् । 'बहुगुणनासाणं' ति बहुगुणः श्रेष्ठतरो नाशोऽपगमो ययोस्तौ तथा तयो बहुगुणनाशयोः । 'तं चेव निसेवए जीवो 'त्ति तदेव तथाविधफलकारणभूतमसच्चेष्टितं निषेवते जीव इति । नन्वेवं संतापकयोरेतयो रागद्वेषाऽऽमययोः प्रशमे
समस्ति, किं किंचिदृष्टप्रत्ययमौषधमिति चेदस्ति स्वानुभवसंवेद्यमानासमानानन्दपरिस्पद साम्यमहारसायनं महात्मभिरुपदिष्टमेतत् ॥ ___चेतनाऽचेतन वैरिष्टानिष्टतया स्थितेः । न मुह्यति मनो, यस्य, तस्य साम्यं प्रचक्षते ॥ १॥ गोशीर्षचन्दनालेपे, वासीच्छेदे च वाहयोः । अभिन्ना चित्तवृत्तिश्चेत् , तदा साम्यमनुत्तरम् ॥ २॥ अभिष्टोतरि च प्रीते, रोषान्धे चाभिशप्तरि । यस्याविशेषणं चेतः, स साम्यमवगाहते ॥३॥ हूयते न तप्यते न, दीयते वा न किंचन । अहो अमूल्यक्रीतीयं, साम्यमात्रेण निवृतिः ॥ ४॥ क्लिष्ट
RecorreneCCREDCPCRaceca
॥३१७॥
a ee