________________
धर्मदाढ्य कामदेवकथा ।
चंपाए बच्चरे काउसगनिस्संगनिग्गहियतणुणो। मयगलमहोरगाई, गुरुमच्छरओ सुरेण कया ॥५८ ॥ निर्माथे पावयणे पुण, तेण उपदेशमाला
18 न तुज्झ चालियं चित्तं । ता धम्मधीरगंभीर !, भवभओ बहु तए तरिओ ॥ ५९॥ सिररइयकरंजलिणा, भणियं तो कामदेवसविशेषवृत्तौ । पत्ता | ड्ढेण । तुब्भे भंते ! जाणह, जायइ जं किपि जयमज्झे ।। ६०॥ समुदाहरणं काऊण, भुवणनाहो तओ थिरीकुणइ । निग्गंथा |N
निग्गंथी, तत्तो आसन्नवत्ती ते ॥ ६१ ॥ जइ भो ता समणोवासगो वि एसो दढव्वओ एवं । समयपरमत्थवित्थरथिरबुद्धी ता न किं तुब्भे ।। ६२ ।। अह पहुपाए पणमित्तु, कामदेवो गओ सगेहंमि । थिरयरचित्तो तत्तो, तवो विसेसे अह करेइ ॥ ६३ ॥ सुक्को लुक्खो निम्मंस-हारुबद्धट्रिपंजरसरीरो। सह सोणिएण सोसियकम्मो जाओ महाधम्मो ॥ ६४ ॥ पालित्तु दुवालसवच्छराणि सावयवयाणि पडिमाओ। समयं नाऊण आराहिऊण संलेहणा मासं ॥ ६५ ।। पंचपरमिदिनिठुरनिहाहठाहियप्पाणो । अप्पाणं सप्पाणं, भावणभावेण कुणमाणो ॥ ६६ ॥ मरिऊणं सोहम्मे, अरुणाभविमाणमंडणो जाओ। चउपलियाऊ देवो, दिव्वं भुजेइ भोगसुहं ॥ ६७ । सासयपडिमापूया-जिणधम्ममहूसवे सया कुणइ । चविउं तत्तो संपत्तमाणुसत्तो सिवं लहिही ॥ ६८॥ इति कामदेव श्रावककथा ॥१२१।। कामदेवस्तावदेवं कृतविवेकत्वात् कृतापराधेऽपि नाऽकुप्यत् । अविवेकी त्वकृतापराधेऽपि कुप्यन् न साधितस्वार्थोऽपि कुगतो पततीति दृष्टान्तेन दर्शयतिभोगे अभंजमाणा वि केइ मोहा पति अहरगई । कुविओ आहारत्थी, जत्ताइ जणस्स दमगुव्व ॥ १२२ ॥ भवसयसहस्सदुलहे, जाइजरामरणसागरुत्तारे । जिणवयणम्मि गुणायर ! खणमवि वा काहिसि पमायं ॥ १२३॥ ___ इतः प्रायेण स्पष्टा एव सर्वा गाथाः, क्वचिदेव किंचिद्वयाख्यास्यते । कथानकमधूना-राजगृहे नगरे जातमहोत्सवे वैभारगिरिसमीपमुद्यानिकया गते लोके भिक्षामलभमानः कोऽपि रङ्को गृहरक्षपालेभ्यस्तच्छ्रुत्वा तत्रैव गतः । तत्राऽपि प्रमत्ततया लोकस्य अलब्धभैक्षस्य तस्य जातस्तीब्रः कोपञ्चूर्णयाम्येनं सर्व दुरात्मानं जनमिति चिन्तयश्चटितः पर्वतं, खनित्रेणोन्मूलितो गण्डशैल एक
CommerciaeococccccRE
PRODCRETreeDEORDCORPer.
॥३१६॥