________________
देवैः कर्तृभिर्मत्तगजेन्द्रादिभिरुपसगैः कृत्वा कामदेवो नैव 'चाइओ' त्ति शकितस्तपोगुणेभ्यश्चलयितुमिति शेषः। यदि वा उपदेशमाला-8| देवैरिति देवसत्कैगजेन्द्रादिभिः कर्तृभिरिति व्याख्येयम् । अथवा देवैः कर्तृभिः कामदेवः कर्मतापन्नस्तपोगुणान् हि स्फुटं न IN धर्मदायें विशेषवृत्तौ || 'त्याजितो'-मोचितो, यदि चैवं गृहस्थोऽपि न त्याजितस्तपोगुणान् तदा साधुभिरागमविद्भिः सुतरामक्षोभवद्भिर्भाव्यम् । काम- IN कामदेवN| देवकथा चेयम्
कथा । | चंपापुरीए सिरिवासुपुज्जजिणनाह जम्मरम्माए । पुहइवई जियसत्तुत्ति, विजियसत्तु ति आसि पुरा ॥ १॥ तह कामदेव
इब्भो, अइअब्भुयभूयभूइअब्भहिओ। भद्दा य भारिया से, असेससीलाइगुणगेहं ॥ २॥ धणकोडिछक्कछक्कं, तस्सासि कलंतरे तह निहाणे । ववहारंमि य सेसे, वहति छ जले पवहणाई ॥ ३ ॥ सगडाण नंगलाणं, सया सया पंच पंच य वहति । दस गोउलाणि दस दस-सहस्ससंखाण गावीणं ॥४॥ घर-हट्ट-दास-दासी-दासेर-किसोर-रासहाईणं । तिरियाण नत्थि संखा, किं बहुणा अइमहारंभो ॥५॥ पुरनगरगामआगर-खेडमडंबाइमंडियमहीए। विहरंतो पत्तो तत्थ, एगया सिरिमहावीरो ॥ ६ ॥ परिसाए निग्गयाए, पारद्धा धम्मदेसणा पहुणा । सजलजलवाहगंभीर-धीरखीरासवसरेण ।। ७ ।। जह इह अणोरपारे, खारे संसारसायरे सुइरं । परिभमिराण नराणं, जिणधम्मो जाणवत्तं व ॥८॥ पाणप्पहाणपामुक्ख-पावठाणाण सव्वहा विरई। पंचमहव्वयरूवा, जा तत्थ जईण सो धम्मो ॥ ९॥ तह खंति-महवऽजव-विभुत्ति-तव-संजमाइसंजुत्तो। पवयणमायाहिं समाहिओ वि मायाहिं परिमुक्को ॥ १० ॥ अवरो पंचाणुव्वयमूलगुणो पवरउत्तरगुणेहिं । सिक्खागुणेहिं सत्तहिं, सत्तमसत्तेण तह जुत्तो ॥ ११ ॥ गुरुदेवसेवपूयापरायणो पत्तदीणदाणरई । समदमदक्खिन्न-अक्खिन्न-चित्तवित्तीसु चित्तो य ॥ १२ ॥ धन्ना पावंति इमं, धन्नयरा पावियपि पालिंति । तत्तो वि य धन्नतमा, निययफलेणं फलाविति ॥ १३ ।। समए नमिऊणं विन्नवेइ देवाहिदेवपायाण । अह कामदेव सड्ढो, पसरियसडूढो वियहो(ड्ढो)य ॥ १४ ॥ परमपसायं काऊण, सामि ! मह साहुधम्मअखमस्स । समणोवासयधम्म,
॥३१३॥ | रम्म सम्म समप्पेह ॥ १५ ॥ तुह पायपज्जुवासाए, विरहियाणं च होइ सहियाणं । सावयधम्मोऽवस्सं, ता किं अजवि विलं
emezeezaeropezeace
Zeezerveezzaeperceracoe