________________
उपदेशमालाविशेषवृत्तौ
॥ ३१२ ॥
वारं ॥ ३९॥ लग्गो पाएसु समग्गकुमरपरिवारिओ तओ संबो । खामेइ अपुणकरणाय, उट्ठिओ सुद्ध सजणेणं ॥४०॥ उभडभिउडिविडंक, निडालउ जा न अज्ज विझवेइ । पज्जुन्नेणं विन्नविय, दाविओ ताव पुट्टिकरं ॥ ४१ ॥ कसिणाण घुसिणराओ, जह जह तरुणीण थेरपरिरंभो । तह सुयणाणं रोसो, खलाण तोसो य खलु विहलो ।। ४२ ।। सागरचंदस्स सयं, कण्हेण वि कन्नगा तओ दिन्ना । तह नहसेणो पडिबोहिओ बहुं दाणमाणेहिं ॥ ४३ ॥ पुण अमरिसं न मुंचइ, सागरचंदे छलं निहालेइ । अच्छइ अपहुप्पंतो, नवरं दप्पेण दिप्पंतो ॥ ४४ ॥ चिन्तयति च — उवयारिहि उवयारडा वेरिहि वेर न जाव । न किया खलतणा हयविहिनेसि म ताव ॥ ४५ ॥ “ प्राप्ते येनाऽवसरे, शत्रुषु मित्रेषु बन्धूवर्गे च । नापकृतं नोपकृतं, न सत्कृतं किं कृतं तेन ॥ ४६ ॥ ” सागरचंदकुमारो, कमलामेलाए वल्ल्हो अह सो । विहियाणुव्वयपडिवत्तिपेसला नेमिजिणपासे ॥ ४७ ॥ अइभववेरग्गाओ, जाओ पडिमापवन्नओ धन्नो । नासम्गलग्गलोयणतारपयारो मसाणंमि ॥ ४८ ॥ अह नहसेणेणं सो कमलामेलाऽवहारवेराओ। मगंतेण छलाई, पत्तो रत्तीए एगागी ॥ ४९ ॥ भणिओ अणेण लद्धोऽसि पाव ! रे अज्ज कहसु कह जासि । मह महिला कमलाकामुगत्तकम्मस्स लहसु फलं ॥ ५० ॥ इय भणिय सिरे काऊण, कुडगकं ( कुं) ठोचिया हुयासेण । भरिओ से जलिरेणं, खंतिखमो खमइ सम्मं सो ॥ ५१ ॥ रे जीव ! कडं कम्मं, इहलोए अप्पणा तए एयं । इहलोए चिय वेयसु मा कुप्प मणे मागंपि ॥ ५२ ॥ तुह एस महादोसो, जमणवराहे करिंतु अवराहं । कयपडिकयं कुणतो, अकज्जकारी कहूं एसो ॥ ५३ ॥ अणुरायरायपेरियमणेहिं परिणइमपेक्खमाणेहिं । कज्जाई जाई किज्जंति, ताणमज्जवि फलं किमिमं || ५४ || अवरद्धा किर मच्चुंपि, दिति जइ तेसु नाम को रोसो । अह दिति अणवरद्धा, ताऽवसरो विम्हयस्सेह ||५५|| इय भावणामएणं, अप्पाणं सिंचमाणओ वि मुहुं । दड्ढसिरो मरिऊणं, सागरचंदो दिवं पत्तो ॥ ५६ ॥ इय उवसग्गे पाणंतिए वि सुदिढव्वया महासत्ता । गिहिणो वि न सत्ताओ, चलति साहूण किं भणिमो ॥ ५७ ॥ अत्रैवार्थे दृष्टान्तरमाह -
देवेहिं कामदेवो, गिहीवि नवि चालिओ (चाइओ) तवगुणेहिं । मत्तगयंद भुयंगमरक्खसघोरट्टहासेहिं ॥ १२१ ॥
गृहिव्रतदा कमलामेला
सागरचन्द्र कथा |
॥ ३१२ ॥