________________
उपदेशमालाविशेषवृत्तौ
॥ ३१० ॥
तर्हि ? ' यो धृतिमान् '- निष्प्रकम्पचित्तो भवति, स एव तपः शीतोष्णाद्यधिसहनरूपं चरति ॥ ११९ ॥ साम्प्रतं साधूनां व्रतदाढ्योंत्पादनाय गृहस्थानां व्रतदृढतामाह – “ धम्ममिणं " गाहा सुव्यक्ता | कमलामेलासागर चन्द्रकथानकं त्वेतत्
बारवईए पुरीए, असरिससोहग्गचंगिमागारं । धणसेणाणं धूया, ' कमलामेल 'त्ति नामेणं ॥ १ ॥ सिरिउग्गसेण अंगुब्भवस्स नहसे नामकुमरस्स । दिन्ना आसन्नमुवागयं च लग्गं गुणसमां ॥ २ ॥ नहसेणगिहे कइयाइ आगओ नारओ नहग्गाओ । परिणयरहसवसेणं, नहसेणेणं न अग्घविओ ॥ ३ ॥ नववररमणीलाभेण, गव्वमुव्वहइ मं न मन्नेइ । नहसेणो कायव्वो, तओ ए मोडियम || ४ || इय चिंतिऊण स मुणी, सागरचंदस्स मंदिरंमि गओ । निसढस्स रामपुत्तस्स, जो सुओ अइसयरूवो ॥ ५ ॥ परमपडिवत्तिपुव्वं, स पुच्छिओ तेण अच्छरिज्जं से । भयवं ! कहेसु महिमंडलंमि सयमेव जं दिट्ठे ॥ ६ ॥ भणियमिमेणं धणसेणकन्नगा अत्थि एत्थ नयरीए । भुवणञ्चन्भुयभूया, कमलामेल त्ति नामेणं ॥ ७ ॥ सव्वाणमंगलट्ठी, भूसिज्जइ भूसणेहिं तरुणीणं । भूसिज्जइ उण एयाए, भूसणं अंगलट्ठीए ॥ ८ ॥ सा नहसेणकुमारस्स, उग्गसेणेण मग्गिया दिन्ना । इय भणिणं मुणी, उप्पइओ अंबरतलंमि ||९|| सागरचंदो जोगीव, जोगमगंतमेक्कगं झाइ । तन्नामेणं गहिलोव्व, जंपए सव्वमेव जणं ॥ १० ॥ “ संगमविरहविकल्पे, वरमिह विरहो न संगमो नार्याः । संगे सैव तथैका, त्रिभुवनमपि तन्मयं विरहे ॥ ११ ॥ " कमलामेला पासे, तत्तो पत्तो मुणी स कुडिलमई । तीए अच्छरियं पुच्छिओ य हच्छं स वज्जरइ ॥ १२ ॥ इह चेव मए नयरीए, दोन दिट्ठाईं अच्छरिज्जाइ | सागरचंदकुमारो, मारो विव रूवरेहाए || १३ || अंगारो विव दूरुवदूसिओ तह परो स नहसेणो । खुहिओ तीए अणुरायसायरो सायरंमि तओ || १४ || नहसेणंमि विरत्ता, न सहइ नामपि तस्स सा कहवि । जह ते णो उच्चधमसारुक्खं मुइ तह तं ।। १५ ।। गंतूण नारएणं, अणुराओ सायरस्स से कहिओ । अहिअयरंतो विरहाणलेण डज्झइ स दारु व ।। १६ ।। न जिमइ न सुयइ, नालवइ केवलं अच्छए अहोवयणो । संबो पिछेइ पाणीहिं पिट्टओ तस्स अच्छीणि ॥ १७ ॥ छलपिहियलोयणो सो, पयंपिओ तेण मुंच अच्छीणि । तं नाया पाणपिए, कमलामेला धुवं होसि ॥ १८ ॥ संबेण भणियमेत्तो,
गृहित्रतदा कमलामेला
सागरचन्द्रकथा ।
॥ ३१० ॥