SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्ती गृहिप्रसंगे वारत्रकमुनि कथा। ॥ ३० ॥ हियमाणसाए, जाओ कुट्रो तया दु(महापु)टो ॥ ३३ ॥ अहिणवसाहारलया, मंजरिया जाव जाइ फारफलं । 'उम्मुलखाइयाए ता बुब्भा मुक्का किमेवं ॥ ३४ ॥ महवयणाओ जिणधम्मधारिणी पाणवल्लहा एसा । जायत्ति तेण सा कुट्टिणी, वि न कयन्नुणा चत्ता ॥ ३५॥ “सकृदपि यत्प्रतिपन्नं, तत्कथमपि न त्यजन्ति सत्पुरुषाः। नेन्दुस्त्यजति कलई, नोज्झति वडवानलं सिन्धुः ॥ ३६॥ अणवरयसरोगतदंगदोसेण सोऽवि तद्दोसी । किमवि सुजाओ जाओ, मणे विराओ तह तीए ॥ ३७॥ अहह अहन्नाऽहं दुदकुट्रदोसेण जा सुजायपि । जिणधम्मदाणदिव्वोवयारिणं ही पदूसेमि ॥ ३८ ॥ नियजीवियंमि निब्बेयमुव्वहंती अणसणं काउं । चितइ पाणच्चाय, करेमि साहेमि परलोयं ॥ ३९॥ विहियाऽणसणा पडिजागरिजमाणा य सइ सुजाएण । मरिउं जाओ तियसो, आभोगइ तीए भवमेयं ॥४०॥ मारावणाय मित्तप्पहेण संपेसिओ जह सुजाओ। जह मह दिन्नो धम्मो, मए उ जह गाढकोढो त्ति ॥४१॥ आगम्म तो सुजायं, सुजायरूवाभिरामदेहसिरिं। काउं कहइ सुरो नियचरियं चलकुंडलाहरणा ॥४२॥ धम्मप्पहावमप्पप्पयासणाओ दिसेइ चंदस्स । सम्गापवग्गमगंमि, तंमि धम्मे य तं ठवइ ॥ ४३ ।। कहिऊण सचिवदुच्चरियमेरिसं तह सुजायकुलमउलं । नेइ सुजायं चंपाए, ठाविउं बाहिरुज्जाणे ॥ ४४ ॥ चंपापुरीए उवरिं, पायडइ महासिलं वहाय तओ। पउरजणाणं जाओ, हल्लोहलयाउ हलबोलो ॥ ४५ ॥ मित्तप्पहपुहईसो, अह पहिरिय पंडुरोल्लसाडिल्लो। धूवकडच्छयहत्थो, सह नायरएहि विन्नवइ ॥ ४६॥ देवो व दाणवो वा, जो कोवं कोवि कुणइ मझुवरि । सो कोवकारणं पायडेउ होऊण पच्चक्खो ॥४७॥ परिभावितो वि थिरं, अहमवराहं न ताव सुमरामि । अन्नाणाओ जं किंपि, जायमेयपि खामेमि ॥४८॥ गयणे भणेइ तो सो, रे रे मज्जाय वजिय अणज्ज !। माराविऊणमवरावज्जियं सव्वहा वि तया ।। ४९ ॥ दूरमच्चधम्मघोसस्स, कूडलेहेण तं खलु सुजायं । संपइ सुमरेसि न किंतु, सव्वहा दुटुपाविद्व ! ॥५०॥ जइ तं खमाविऊणं पसाइऊणं च भवणमाणेसि । ता तुज्झ अस्थि मोक्खो, महसिला पाडणाउ इओ ॥५१॥ पुरपउरपरियरंतेउरेहिं सह अन्नहा हणिस्सामि । भणियं निवेण सो कत्थ अस्थि १ उमूलखाइयाउ ता वु(भा)ज्झा सुकइ किमेयं ॥ B. C. PCRPORRORRECERCIDCORPORPORae ३०६॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy