SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला - विशेषवृत्तौ ॥ ३०४ ॥ अंतेरंमि पत्तो, मंती पइरिक्कमिक्खए जाव। अर ( ब ) रिविवरेण जोएइ, ताव ताओ तहा नियइ ॥ १३ ॥ कुवियप्पकप्पणाविप्पयारिओ भिडिभंगुरनिडालो | चिंतइ अंतेउरिया, जाया दुल्लीलसिलाओ ॥ १४ ॥ परपेम्मपरावसमाणसाउ सत्थाह अंतपंतंमि । ता ताण पेम्ममूलं, मारिस्समवस्समेयमहं ॥ १५ ॥ पञ्चायरियाउ एयाउ, नूणं होहिंति मुक्कलज्जाओ । इय अप्पाणमजाणाविऊणमोसरइ चिंतेइ ॥ १६ ॥ सिज्यंति नूण धुत्तस्स, तस्स कज्जाई अप्पणिज्जाई । रोसो सुरंगधूलिव्व, जस्स नहु पायडो होइ ॥ १७ ॥ सयमिह मारिज्जंतो, जणे जणेज्जा कलंकसंटंकं । नियबुद्धीए तो किंपि, कूडलेहं लिहावित्ता ॥ १८ ॥ मित्तप्पहस्स दंसेइ, देव ! एसो तुहाऽरिनरवइणा । चरपुरिसेहिं सुजायस्स, पेसिओ राहसियलेहो ॥ १९ ॥ काऊण करे सयमेव, वाईओ राइणा जहा तुमए । मारेयव्वोऽवस्सं, सुजाय मित्तपहो कहवि ॥ २० ॥ इय साहियमि कज्जे, कणयस्स देमि ते कोडिं । इय जाणिऊण संजायतिव्वकोवो महीनाहो ॥ २१ ॥ चिंतेइ एय पायडवहंमि सुमहं भवे पुरखोभो । ता एय मारणे एस, होउ सम्मं सुहोवाओ ॥ २२ ॥ पच्चतपुरे चंदज्झउत्ति मित्तं महत्थ महीनाहो । तस्संतियंमि पेसेइ, एयमद्वेण केणावि ॥ २३ ॥ सो सहसा साहिस्सइ, सुद्देण तं अंतरंगलेहेण । विहियं तद्देव मित्तप्पण पत्तो सुजाओ वि ॥ २४ ॥ चंदज्झयस्स पासे, पासिय सो तं च मित्तलेहं च । चिंतइ एयागारे, रायविरुद्धं न संभवइ ॥ २५ ॥ यत उच्यते - " विषमस मैर्विषमसमा, विषमैर्विषमाः समैः समाचाराः । करचरणक नाशा, दन्तौष्ठनिरीक्षणैः पुरुषाः " || २६ || असतएण केणवि, कन्ने एयस्स तावि संखित्तं । जाओ तेणेसो तस्स, एरिसो मइविवासो ॥ २७ ॥ तस्साऽऽएसेवि न नाम, मज्झ मज्झप्पमेय मच्चुकए। पहरेइ को सयन्नो, मणिमयनिप्पडिमपडिमाए ||२८|| " पिसुणा सयमेव परेहिं, पेरिया मज्झिमा पयति । अणुचियकज्जे सज्यंति, सज्जणा जओ नो कहवि " ॥ २९ ॥ अह अवरवासरे तं, लेहं चंदज्झओ सुजायस्स । रहसि दरिसेइ सो भणइ, कुणसि किं तस्स नाऽऽएसं ॥ ३० ॥ सियअसिधारागोयरगओsम्हि ते किं तओ विलंबेसि । भणियमणेणं एवं पाविट्ठो चेव चिट्ठइ ॥ ३१ ॥ घरमज्झगओ ता मज्झ, निव्विसंको वसाहि पच्छन्नो । किं पुण भगिणिं परिणेसु, मज्झ नामेण चंदजसं ॥ ३२ ॥ विहिए तहेव तेणं, भोगे भुंजंतीयाए तीए तया । महम गृहिप्रसङ्गे वारत्रक मुनि कथा । ॥ ३०४ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy