________________
उपदेशमालाविशेषवृत्तौ| ॥३०३॥
CRemecaceen
दयो गृहसरणादिषु गृहनीवादिषु आदिशब्दाद् बन्धुजनादिपरिग्रहः । किं ? यदिममत्वमपि कुर्वन्तीति शेषः । ममेति निपातोऽहमस्य स्वामीत्यर्थे वर्त्तते । तद्भावस्तत्त्वं तदप्यास्तां स्वयंकरणादिकं तदा कथं न पतिष्यन्ति, पतिष्यन्त्येवेत्यर्थः । कुत्रेत्याह-कलि:-कलहः,
गृहिप्रसङ्गे कलुष-पापम् , रोषः-क्रोधस्त एव दोषास्तेषामापाते-मीलके सर्वदोषभाजो भवेयुरित्यर्थः ॥ १११ ॥ किमित्येतदेवमित्याह-“ अव
वारत्रकमुनिकत्तिऊण " गाहा अविकृत्य-स्वयं षड्विधजीवानविराध्य कुतो गृहादिसंस्थाप्यं-नव्यं कत्तुं शक्यं समारचयितुं वा नैवेत्यर्थः । अन्यै
कथा। श्वाविकर्त्य अन्येषां हस्तेन विराधनामकारयित्वा च तद्गृहादि कुतः संस्थाप्यमिति योजनीयं । तथाहि-ते वर्तमानाः पतिता असंयतानां पथि-मार्गे तत्त्वतो गृहस्था एव तत्कर्मकारित्वाद्वेषस्याकिंचित्करत्वात् ॥ ११२ ।। न केवलं गृहकर्माणि यतेर्दोषाय, किं तर्हि ? तत्सम्बन्धमात्रमपीत्याह-“थेवोवि” गाहा स्पष्टा । वारित्तर्षिकथानकमेतत्
चंपामहापुरीए, पहू पयाणं अहेसि मित्तपहो । परपेम्मधारिणी धारणित्ति से अग्गमहिसी वि ॥१॥ धणमित्तो सत्थाहो, तत्थऽत्थि पिया य धणसिरी तस्स । सुवासरंमि तीए, तणओ जाओ सुजाओत्ति ॥ २॥ अविकलअकलंककलाकलावकेलिहरंमि तारुन्ने । जलहिजलंमि व तं तस्स, जाइ लहरीहि लायन्नं ॥ ३ ॥ रूवं निरिक्खिऊणं, नूणं मीणज्झओ वि सो जस्स । नं परिभ-10 वलज्जाए, तिणयणणयणाणले पडिओ ॥ ४॥ निउणो नयणविलासो, नासावंसो स जो न अन्नस्स । कावि कउलाण कला, अन्नञ्चिय अहरमुद्दा वि ॥ ५॥ अहह विसालो भालो, अपुत्वो कोइ कन्नविनासो । मुहसोहग्गमुदग्गं, इय अंगे चंगिमा तस्स ॥६।। इय जंपेइ सुजाओ, इय विहिओ अज्ज फारसिंगारो। तरुणीण तया चंपाए, पइघरं एस वावारो ॥ ७ ॥ तत्थत्थि धम्मघोसो, नामेणामच्चपुंगवो तस्स । हिययंगमा पियंगूपिया सुजायस्स गुणगरिमं ।। ८ ।। अइरूवरेहसोहम्गपमुहमालोइउं महेइ तओ। आलोइओ कयाई, तीए ओलोयणगयाए ॥ ९॥ तह सव्वसवकीहि पि, तम्मयाओ खित्ताउ मिलियाओ। सलहंति जीए मयणोव्व, वल्लहो एस सा धन्ना ॥ १० ॥ नेवच्छं काऊणं, कयाइ पइरिक्कए सुजायस्स । कुणइ पियंगूअंतेउरंमि तस्साऽभिणयमेवं
॥३०३॥ ॥ ११ ॥ इय सविलासं चल्लइ, इय आलावे सलोयणमायरइ । इय हसइ भावभंगीहि, हेल्लि ! दिट्ठो तइ सुजाओ ॥ १२ ॥
DemopeneraneKCRECemecorrecread