________________
उपदेशमालाविशेषवृत्ती ॥ २९६ ॥
| अनुमोदने बलदेव-मृग रथकारकथा।
तेण वि कहिया पालियवयस्स कप्पंमि उप्पत्ती ॥३७॥ विवरेइ पुरा विहियं संकेयं सव्वमेव रामस्स । कहइ य जह साहिच्छायाए सुत्तो तया कण्हो ॥ ३८ ॥ कणयहरिणब्भमेणं, सरेण विद्धो जराकुमारेण । मम्मपएसे पायस्स, तेण पत्तो य पंचत्तं ॥ ३९ ॥ जह जरकुमारहत्थेण, आसि भणिओ जिणेण हरिमच्चू । जाओ तहेव मडयं, एत्तियकालं तए बूढं ॥४०॥ हरिणा जराकुमारो वि, कोत्थुहं अप्पिऊण पेसविओ। पंडुमहुराए जओ, वंसबीयमेयंपि होउ त्ति ॥४१॥ किंच-भोः पाण्मासिकमौक्तिकभ्रमकरी क्वापि स्फुरत्पद्मिनी-पत्रप्रान्तविवर्तिनीरकणिकामालोक्य कंचित्क्षणम् ।
वातान्दोलनलीलया तदनु च भ्रंशं समालोकयंस्तस्या एव करोति शोकमिह किं कश्चिद्विपश्चित्क्वचित् ॥ ४२ ॥ किं तेषां तरलस्तरङ्गतरसा ताम्यन्न पाथःशशी, किं तेषां क्षणनश्वरीति चपला स्वप्नेऽपि नाभासत । किं तेषां जलबुबुदः क्वचिदभादाकल्पकोटिस्थिरो, येनास्मिन् पुरुषायुषे स्थिरमतिं कुर्वन्ति मुग्धा जनाः ॥४३॥ वाञ्छन्ती सदसद्विवेचकतया कान्तान् सदा कोविदानेषा नैव विवेकवन्ध्यमनसां संगं समाकाङ्क्षति ।
हे सन्तो! न भवादृशा अपि भवन्त्यस्याः पदं चेत्तदा, क्वेयं यातु तपस्विनी शशिकलासंवादिनी धीरता ॥४४॥ इय पेक्खिऊण सोऊण, हलहरो गलियसोयउम्माउ । हरिअंगं सक्कारइ, सुरेण सह सुरहिवत्थूहिं ॥ ४५ ॥ एत्थंतरंमि चारणसमणो गयणेणमागओ एगो। समयं नाऊण जिणेण, पेसिओ तस्स दिक्खाए ॥ ४६॥ कहियं जहा जिणिदेण, पेसिओ राम ! तुज्झ पासंमि । पव्वजं पडिवज्जसु, परिवजसु सोयसल्लमिणं ।। ४७ ॥ जं एसच्चियसोयधयारविद्धंसणिकसूरसमा । संसारखारसा. यरतारणतरिया रयणभरिया ॥ ४८ ।। एयं चारणमुणिणो, पवरं पाऊण वयणपेउसं । निरवजं पव्वज, पडिवज्जइ भद्दिओ भई ॥ ४९ ॥ तस्स समीवे अहिगयछव्विहआवस्सयाए सुत्तत्थो । इगदुगतिगमासाई, तवेइ तिव्वं तवचरणं ।। ५० ॥ तुंगियगिरिम्मि पारणदिणमि पविसइ पुराइमझमि । जंगमकप्पतरूविव, मुत्तो विव चरणपरिणामो ॥५१।। एयस्स रूवमालोइउण तरुणीयणो
CRezaareerrezzecember
॥२९६ ॥