________________
IN
उपदेशमालाविशेषवृत्तौ| ॥ २९३॥
PIN
देइ सामिणो सीसे । गेलन्ने तं साहू, असंजय नो पडियरंति ॥ ३०॥ तो अपणो निमित्तं, कविलं दिक्खेइ सीसमेएण । पुट्ठो कहेइ धम्मं, कविला! इत्थंपि इहयंपि ॥ ३१ ॥ दुब्भासिएण एक्केण, मिरिई दुक्खसागरं पत्तो। भमिओ कोडाकोडिं, सागरसरि
यथावस्थि नामधेजाणं ॥ ३२॥ तम्मूलं संसारो, नीयागोयं(त्तं)च कासि तिवईमि । अपडिकतो बंभे, जाओ देवो मरेऊणं ॥३३॥ ततो य
धर्ममकथने परिव्वायगभावेणुप्पज्जए चवेऊण । एवं छव्वाराओ, पारिव्वज पवत्तेइ ॥ ३४ ॥ सुरभवअंतरियाओ, तत्तो भवसायरे भमेऊण ।
मरिचिजाओ खत्तियपुत्तो, नामेणं विस्सभूइ ति ।। ३५ ॥ पव्वज्जिय सो काउं नियाणमासि तिविठुवेकुंठो। जह चकी मृयाए विदेह- IX|बोधिनाशः। वासंमि पियमित्तो ॥ ३६ ।। छत्तग्गाए राया, नंदणनामो पव्वजिऊण वयं । कयतित्थनामकम्मो, जह जंबुद्दीवभरहमि ॥ ३७ ॥ IN कुंडग्गामे तिसला-सिद्धत्थसुओ अहेसि वीरजिणो। तित्थं पवत्ति(समत्थि)ऊणं, जह सइसोक्खं गओ मोक्खं ॥ ३८ ॥ एयंतरेसु जाया, जह नरयसुराइणो कमेण भवा । तह सव्वं नेयव्वं, वीरजिणिंदस्स चरियाओ ।। ३९॥ इति मरीचिकथा ॥ १०६ ॥N मरीचिश्च भाविभूरिभवभ्रमणत्वाद् व्रतादचालीदन्ये तु न चलन्त्येवेत्याह
कारुण्णरुण्ण सिंगारभावभयजीविअंतकरणेहिं । साहू अविअ मरंति, न य निभनिअमं विराहति ॥ १०७॥ अपहियमायरंतो, अणुमोअंतो अ सुग्गई लहइ । रहकारदाणअणुमोअगो मिगो जह य बलदेवो ॥ १०८॥
दृढव्रताः साधवः अपि म्रियन्ते न पुनर्निजनियम-स्वप्रतिपन्नाभिग्रहं कारुण्यादिभिरनुकूलप्रतिकूलैर्विराधयन्ति-खण्डयन्ति । 'कारुण्यं '-रोग-बुभुक्षादिना दीनादौ पीड्यमाने हृदयाभावः । 'रुदितं'-जननीजायादिविलापः । 'शृङ्गारभावाः'-कामोद्रेककारिणो योषिदादिबिब्बोकाः। 'भयं'-नृप-प्रत्यर्थि-स्तेनादेनासः। 'जीवितान्तकरणं'-पाणप्रहाणसंपादनम् । तदेवं स्वयं व्रतदाढ्य विधेयम् ॥ १०७ ॥ यस्य तु तं नास्ति तस्य तद्वति प्रमोदोऽपि महाफल इत्याह-" अप्पहिय” गाहा-' आत्महित '-स्वपथ्यं
।। २९३॥ तपःसंयमादिकमाचरन् सुगतिं स्वर्गादिकां लभते । “ अनुमोदयंश्च'-दानमानसाभ्यां समर्थयश्वेत्यर्थः । किंवत् यथा-' रथकारो' दानं